एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रमण्डलः एषा व्रम्द्रकला प्रोक्ता वृद्धिह्वाससमन्विता । एतां वादयितुं शक्तो यद्येको नन्दिकेश्वरः । শ্ৰীমংজি: –मेलरागः (खरह्रप्रियामेलजन्यः ) (आ) स रेि ग म प म ध नि स. (अव) स ध प म ग म स . चन्द्रकान्ता-प्राकृते मात्रावृत्तम्। चतुर्मात्रागण एक: पञ्चमात्र एक: चतुर्मात्रकः ‘ਂ चन्द्रकौशिकः-मेलरागः ( धीरशङ्कराभरणमेल्जन्यः) (आ) स रि ग म प म ध नि स . (अव) स नि ध प म ग स . चन्द्रज्योतेिः–मेलरागः (पावनीमेल्जन्यः ) (आ) स रेि ग म प ध प नेि स. (अव) स नि प ध प म ग रेि स. चन्दनलता-देशीतालः ξξξ Ss ! ! o o o o o o ο चन्द्रप्रकाशः-प्रबन्धः खण्डैः षोडशभिश्चन्द्रप्रकाशाश्चन्द्रवर्णनात् । वजैनानां क्ळैकैकं प्रतिखण्डॆ मनीषिभिः । रागैः षोडशभिर्युक्तः षडङ्गो धीमतां मतः । श्रीकण्ठ चन्द्रमञ्जरी-मेलरागः (शुभपन्तुक्रलीमेलजन्यः) (आ) सरेि ग प नि ध स. - (अव) स नि ध प म ग रि स . चन्द्रमण्डनम्-मेलरागः (खरह्रप्रियामेलजन्यः ) (आ) स रि ग म प म ध नि स. (अव) स नि प म ग म रि स . चन्द्रमण्डल:-देशीताल: स्यातां चन्द्रमण्डलसंझके । ऽ ऽ । लक्ष्मणः चन्द्रानना-श्रुतिः मध्यमस्य प्रथमा श्रुतिः। चन्द्रिका-गीतालङ्कारः (एकतालीभेदः) गुरुद्वयं भवेद्यत्र ताले ललेितसैज्ञकः । चन्द्रिका चैकताली स्यातेन सौभाग्यदायिनी ॥ सेगीतसारः -प्राकृते मात्नावृतम् पञ्चमात्रिकौ द्वौ चतुर्मानिक एको गः वेिरहृङ्कः चन्द्रिकामैौलः-मेलरागः (मायामालवौल्मेळजन्यः) (आ) स रि म प ध नि स . (अव) स नि ध:प म ग स .

  1. $ीं चन्सुकाम्भोजीरागध्यानम्

धनुश्शरविभासितप्रकटपार्श्वभागां सदी सुवर्णपुटेिकाथितेल्लसितमूनिक श्यामलाम्। सतीं च चरमस्थले शिशुनिबद्धचेलाञ्चलां । स्मरामि करपालिकां मनसि चन्सुकाम्भोजिकाम्॥ वन्सुः किरातस्त्री । रागसागरः चपलगतिः-भ्रुवाक्षरम् ( एकादशाक्षरम्) चपलाशब्दे द्रष्टव्यम् । चपलता-व्यभिचारिभावः रागद्वेषमात्सर्यामष्र्येष्र्याप्रतिकूलादिभिर्विभावैरुत्पद्यते । तां वाक्पारुष्यनिर्भत्सनवधबन्धसम्प्रहारताडनादिभिरभिनयेन्। अविमृश्यतु यः कायै पुरुषो वधताडनं समारभते । अविनिश्चितकारित्वात्स तु खलु चपळे वेिबोद्धव्यः । - সংল: चापलं साहसं रागद्वेषादेः खैरितादिमत् । साहसमविमृश्यकारिता। आदिशब्दाजाडयादेर्ब्रहः । चैरित्वं स्वच्छन्दाचारः । - : रामचन्द्रः अनवस्थाक्रमाकारमान्ध्यं चापलमेव हि । कथ्यते च तदुत्पत्तौ हेतुर्मर्कटचित्तता ॥ स तु सर्वत्र सन्तोषपरिणामादेिसेभवः । तत्र जूम्भाशिरःकम्पनयनोन्मीलनादयः । तलानुभावाः पारुष्यरूक्च्छन्दावरणाद्यः । . सर्वेश्वरः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/117&oldid=157744" इत्यस्माद् प्रतिप्राप्तम्