एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चर्चरीनृतम् चम्पू–श्रब्यकाव्यम् याख्यायेिकेव सोच्छासा दिव्यपद्यगद्यमयी । सा दमयन्तीवासवदृत्ताद्विरिह्मेच्यते चम्पूः । भोजः चरणाङ्गुल्यः अधःक्षेिमा तथोत्क्षिप्ताः कुक्तिाश्च प्रसारिता: । संलग्नाश्चेति चरणाङ्गलयः पञ्चधा मताः॥ विप्रदासः चरविभासितम्–मेलरागः (मेचक्ल्याणीमेलजन्यः) ( आ) स ग म प ध नेि स . (अव) स ध प म ग रि स . মঞ্জ चरावलिः-मेलरागः (खरह्रप्रियामेलजन्यः ) { अा ) स रि ग प ध स · (अव) स नि ध प ग रि स. ŁA মঞ্জ चंचेरिका-देशीताल: रसत्रयं मण्डलान्तं विधूतं मिश्रळस्तथा । ततश्वचेरिकाह्वये । लक्ष्मणः चचेरी यद्रासकक्रमेणैव नर्तक्येो विनिवेशिताः। वर्णतालान्विते वाद्ये वाद्यमानेऽथ वादके ॥ प्रवेिश्य युग्मशो रङ्गं गायन्त्यश्वचैरीं मुहुः। द्विपदीमथवा गानवस्तूचितपदोत्तराम् ॥ श्रृङ्गारवर्णनोपेर्ता वसन्तसमयोत्सवे । कुर्वन्ति नर्तने सैषा चचैरीतेि निगद्यते॥

वेमः ससारिरी गगागा ममामा पपापा धधानिनीनी ससासा।

ংলা --সন্ত্রনান্ত; विरामान्तं दुतद्वन्द्वं लघून्यष्टौ च चचेरी। दचतुष्टय गुरुः पुनस्तथा। নানয়: चर्बरीनृत्तम्–देशीकृतम् । तेतेि गिध इति ३ाब्द्वेन नर्तनॆ रासताळतः। द्वितीयप्रमुखैस्तालैर्गेयाध्यात्मोपयोगिनी । योगिभिर्गीयते चर्या प्रकरैर्बहुभिस्त्वसौ ॥ चलम्–दर्शनन् चळै तदुच्यते यत्र सर्वतो वीक्ष्णे द्रुतम् । हरिपालः वल:-मणिबन्धः क्रिया समभिहारेण वर्षेतै यत्रलक्षितै । निकुचाकुञ्चिता वेनं चलमावाह्ने विदुः ॥

  1. ...,

विप्रदासः चलनम्न-तरा कम्पनं चलनं ज्ञेयम् अश्लोकः कुम्भः --पदचार: खस्थानस्थख पादस्य चलनाञ्चलर्न भवेत्। r नाटयदर्पणे चलनवराली-मेलरागः (नटॆनैरवीमेळजन्यः) (आ) स रि ग म ध नि ध स . (अव) स ध म ग रि स . चलनाट-मेलकर्ता स ० ० रेि ग म ० प ० ० ध नि स . चलनी-मेलरागः ( शूलेिनीमेलजन्यः) (आ) स रि ग म प ध नि ध स . (अव) स नि ध म ग रि स . चलर्सहतम्–चिबुकम् रक्ताधरं चलं स्त्रीणां चलने चलसंहतम्। चलसंहृता-ह्नुः । चलिता लगितोष्ठ च हनुस्याञ्चलसेहता। स्त्रीभोगे कबले योज्या वृद्धताम्बूलचर्वणे ॥ चलक्षिष्ठाधरा योपिदाहरे चलसेहता। सोमेश्वरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/118&oldid=157745" इत्यस्माद् प्रतिप्राप्तम्