एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चषूकः. ह्स्तः कूर्परौ पाश्र्वलम्रो चेत्करे पुष्पपुटाभिघे । चषकाख्यो भवेद्धस्त: चषकेयं प्रयुज्यते । चाक्षुष्यसात्त्विकः चक्षुपोहंलयोर्योग यथेष्टप्रतिप्रादनन्। चालुष्यस्सात्त्विकस्सोर्ये धीरैश्च परिकीर्तितः । चाचपुटः-मार्गताल: गुरुश्व लद्वयं वक्रस्ताले चाचपुटामिधे ऽ । । ऽ चाटु:-श्रृङ्गारचेष्ट शर्मपूर्वा भवेदुक्तिस्सुप्रयुक्ता क्रियाथवा । तथा चेतोह्रो भर्तुश्चाटुर्भावविदो विदुः । आपाणिग्रहणाद्देवि दासस्ते दशकन्धरः । अये लाक्षारसेनाद्य पादौ पल्लवयेिष्यति ॥ अत्र दृशकन्धरेति नामपूर्वकोक्तिश्चाटुः । चाणूरमल्लः-दॆशीताल: चाणूरमल्लके ताले पैौदोले ललकै फुलै। ऽ ऽ ० । ।। ० ० ऽ ऽ चातुराननकपालगनम् सप्तमं तु कपालेन चतुराननचञ्चुना । मालवश्रीतिरागः स्यात्ताल: स्यात्पञ्चपाणेिक: H वृषपतिवाहनेति गानमुदाहृतम्। चातुर्मास्यः-तानः नेि - लेप: षाडव: । ध प म ग रेि स . चन्द्रम्–करणम् यत्नाङ्किता भवेचारी संयुक्तस्खलितौ यदेि । हतै मण्डलिनै शीघ्रं रेचकौ चान्द्रसंज्ञके ॥ चापवष्टारव-मेलन ( नटभैरवीपेलजन्यः ) (आ) स ग म प नि स . (अव) स नि सध नि ध प म ग म प म रि गरि स. भङ् विदिास्रः सुधा यथा इरेपल;

  • ६ चारुश्रवणिका

चार्यो नाटये च नृते च गतैौ युद्धनियुद्धयेोः । यथाशोभे प्रयुज्यन्ते न हेि चार्या विना कवित् । चारीक्रम:-चारीवेिधिः हृतः पाद्मेऽथवा यत्र यॆ प्राधान्येनानुवर्तते । स भवेत्प्रथमं पश्चादन्यस्तदनुगो भवेत् । तथान्यमुभयोर्यत्र तत्न स्यात्समकालता । पादे यतस्ततो हृतो यत्र ह्रतस्ततस्त्रिकम् । तस्मात्पादानुगान्याहुरङ्गोपाङ्गानि तद्विदः । नृते चारी प्रधानत्वादेवं स्यादङ्गयोजना । | नाटथे तु हृतमुख्यत्वात्तमेवाङ्गान्युपासते । अत्र पौर्वापयेमेकक्षणस्पन्दनाभिप्रायेण द्रष्टव्यम् । न तु क्रि। यान्तव्यवधानेन । चारीव्यायामः हस्तो वाभिनये गत्यां यश्च पादश्विकोर्षितः । तच्छोभानुगुणा पूर्वा चारी तदुचितापरा ॥ एवमन्योन्यसंबद्धा चारी व्यायाम ईरितः ।। चार्यैः परस्परं यस्माद्यायछन्ति विधानतः । तस्मात्समष्ठिचारीणां शोभातिशयसंभृता । व्यायाम: स्याद्स्य भेदाश्चत्वारः परिकीर्तिताः । चारी च करणे खण्डेो मण्डळं चेत्यनुक्रमात् । चारी भवेदेकपादनिष्ठा या गतेिसन्ततेिः । चारुकेशी-मेलकर्ता स ० रि ० ग म ० प ध ० नि ० स . चारुश्रवणिका-पाटवाद्यम् पाटखरैः प्रधानर्थै: दुं - करेण च संयुतम् । हस्तद्वयेन यद्वाद्ये युगपद्वा क्रमेण वा ॥ वाद्यते सा तु तथा चारुश्रवणिका बुधैः । द्विविधा सा पुनः प्रोक्ता शुद्धा चित्रेति सूरिमि: । शुद्ध शुद्वैर्भवेत्पाटैः चित्रा चित्रैर्निगद्यते । झंकारसहेितँ ह्रतपाटमूलाक्षरैर्युतम्। क्रमेण युगपद्वापि वां हस्तद्वयेन तु। युक्ताष्टादृशमात्राभि: त्र्यश्रभेदेन सैंयुता। चारुश्रवणिका सेयं प्राहुर्वाद्यविशारदाः ॥ वेमः एार्श्वेदेवः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/119&oldid=157746" इत्यस्माद् प्रतिप्राप्तम्