एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चाषगतेिः-चारी चरणो दक्षिणस्त्वग्रे तालमात्रॆ प्रसारितः। तमेव ताळद्वितयमात्रं पश्चात्प्रसायै च । ततः पादौ तु संश्लेष्य किञ्चिदुत्प्लुतिपूर्वकम् । उपसर्पापसर्पो तु क्रियेर्ता क्रमङ्गो यदि चाषस्येव गतिर्यस्या सैषा चाषगतिर्भवेत् । केमः विकदेवरायः भरतसरसङ्ग्रहकर्ता। महीसुराधीशः । কাঠ: {৩০০ | चित्तद्युतिः–मेलरागः (मेचक्ल्याणीमेलजन्यः ) ( अा ) स रेि म प ध नि स . (अव) स नि ध प म ग र स . चित्तवेिलासितम्–अष्टाक्षरछन्दः पञ्चमं सप्तमं चान्त्यं गुरुपादेऽष्टके तथा । छन्दोज्ञैर्ज्ञेयमेततु वृत्तं चित्तविलासितम् । नजगगाः । उदा - वरतनुपूर्णचन्द्रम् । वित्तस्खलितमू–श्रृङ्गारचेष्टा अन्यासक्तिवशाखेतो मूढत्वाद्यान्यथाकृतिः । चित्तस्खलेितमित्याहुर्मुनयो भरतादयः॥ चित्तानन्दभरतम् द्रमिडभाषाग्रन्थः । प्रतापरुद्रज्यायसेनापत्यादीनां नामाः न्यत्न दृश्यन्ते । सुडादिलक्षणे सम्यगुक्तम् । १६०० काले रचितं स्यादिति ज्ञायते । अस्य कर्ता न ज्ञायते । सेनावलय इतेि कस्यचिद्ग्रन्थकारस्य नाम अस्मिन् ग्रन्थ उपलभ्यते । चित्रम्–करणम् पदेन भ्रमरी कुर्वन्। भ्रमियेञ्चापि मध्यमम्। हृतैौ च भ्रामितैौ स्यातां करणे चित्रसंज्ञकम्॥ - -पादमणेिः - पादं कुञ्चितमुद्यम्य खस्तिकाकारतो भुवि। विन्यस्त्र चङ्गुलीश्रृंधैसेनान्तर्धमरीम।ि कृत्वा चेदलगं कुर्यात्तच्चित्रमिति कथ्यते ॥ স্কৃম: देवणः आम्रेडिते पुरा शास्त्रेष्वाचार्यैर्दृत्तिलादिभिः। तच्चित्रकुण्डलीनृत्तमधुना वतुमुत्सहे ॥ अपत्यत्वं पुरा प्राप्ता हिमाद्रेर्भाग्यसंपदा । भवानी शेिवपत्नीत्वं प्राप्तुं चापरदुळेभम् । तमीशमन्तध्यायन्ती तत्वमूर्तिं सदाशिवम् । उनुझे हिमवच्छृङ्गे तपसे प्रापसादरम्॥ a « g × < * * * * * * * * * * * * * * * * * * * * * s w # 4 w = * * * * * * * l तन्नानेकेषु कालेषु चरन्ती दुष्करं तपः । ततो लास्यं विधास्यामि हुत्सृज्यं च महत्तपः। नानारत्नमह्स्तोमशॆितॆन्द्रशरासनम् । अनर्घरत्नसोपानं स्फाटिकं मण्डपं गता। मरुद्वेगकणद्वेणुख्नोपाङ्गश्रुतिश्रित | पुष्पामोदभ्रमद्भृङ्गमाला गीतिमनोहरा मदनागभधौरेयमद्कोकिलकहला । विधिवल्लास्यमाधत्त विश्वनाथदिदृक्षया आालेक्य लास्यमानन्दमग्नस्स च महेश्वरः । पेितामहमुखा.............. | अालेोकयन्ति लास्ये यस्तस्य भर्गस्य संसदि । सन्निधास्याम्यहं तत्र सहितश्प्रैलकन्यया। देवीं कुण्डलिनीं प्राहुः श्रुतयः कुण्डलीति तत्। अस्य लास्यस्य भवेिता नाम कामप्रदं नृणाम् । श्रृङ्गारो रस एवास्यकैशेिकीवृत्तिरुत्तमा। अङ्गानां च चतुष्षष्टिरस्य भावरसोत्कटा । अथास्मिन् समये देवेि यादृक् प्रियद्दिदृक्ष्या । तादृगेव सरस्वत्यै रसवृत्त्यङ्गरञ्जितम् । सौदामेिन्यै ततः प्रादात्साथ पार्थाय धीमते ॥ पार्थो विराटतनयामुत्तरां तामशिक्षयन्। शिोक्ष्यामास कृष्णोऽपि तद्वालेोक्य स्क्येोषितः। मुखचालेिस्ततो रूपं शब्दसूडक्रमस्ततः । गीतसूडुक्रमः पिण्डीबन्धप्रह्रणे भवेत्॥ इत्याह् पञ्चधा चित्रकुण्डल्याः पद्धतीहैरः। वेिवेिधाभिः पताकाभिर्विराजितवियतळम्। सप्तः...कदलीकाण्डमण्डितं रङ्गमण्डपम् । सिंहासने सभानाथः सर्वाभरणभूषितः। |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/120&oldid=157748" इत्यस्माद् प्रतिप्राप्तम्