एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्रकुण्डली तुलुण्टूरुं पूर्वं पुरुष्टेन तु। पै: प्रथमं रङ्गद्वेवताम् । पूर्व गानं ततो वाद्ये नृतं पश्चात्प्रयोजयेत् । तत्तद्दैः प्रमुखैः शब्दैरथतालविधिं विना । क्रियया नर्तयेद्देवीं करवर्तनयोगया । कृत्वा समपदं तिष्ठेल्लताकरविराजिता ॥ झङ्कृया शब्दयय च स्थानकै वर्धमानकम् ! विधाय स्थाने धैशाखे यदि वाद्येन संस्थिता ॥ त्र्यश्रपक्षस्थितौ पादौ तालमात्रान्तराश्रितैौ । कुर्वीत मण्डलीस्थाने सत्वोदग्रतरं वपुः ॥ रेखा च सौष्ठवं लडित्रकलीडालकोमलैः । गुणैरावत्यै त्रिचतुव्यावृत्तिक्रियया समे ॥ अन्यदूर्वमुखं हंसमुखं वाप्यलपल्लवम् । आहृत्य सव्यपादेन कुञ्चितेनीध्र्वजानुना ॥ आलीढप्रत्यालीढाभ्यां विलम्बप्रक्रियां नयेत् । आयताभ्यवहित्थाभ्यां तत्तदुक्तकरौ नयेत् ॥ कुर्यादुक्तकराभ्यां च मेोटितं विनिवर्तितम् । थिबैकपादस्थाने च बहिरन्तर्विवर्तयेत्। प्रसूल्य पार्श्वयेोरूध्र्वाधोमुखौ तु पताककौ । करौ स्पृष्टाग्निमेिव चाक्षिप्यान्ते मृगशीर्षकम् ॥ नन्द्यावर्ते ततः पश्चाचतुरास्पन्दितौ नयेत् । अवतार्यावतार्याधश्चोध्र्व च त्रिपताककम्॥ अश्वक्रान्तस्वस्तिकाभ्यां स्थानकाभ्यां प्रयोजयेत्। अर्धेन्दुत्रिपताकौ च त्रिपताकार्धचन्द्रकौ ॥ एकपार्श्वगते कुर्यादेकजानुनयेद्धः । पृशेत्थानतले ब्राह्ये गारुडे च मदालसे ॥ कूर्मासने नागबन्धे पाष्र्णिपार्श्वगतेऽपि च ॥ वृषासने पार्श्वविद्धे ततश्चैवोत्कटासने । खण्डसूच्यां वैष्णवे च देशीस्थाने च वैष्णवे ॥ अरालकर्तरीवतूावलपद्येन कर्तरीम् । शिखरेण च मुष्ट्याधैचन्द्रं च मृगशीर्षकम् ॥ मृगशीर्षालपदृौं च कर्णान्तत्रिपताकको । पश्वात्प्रसृतचाञ्चल्यसर्पनाप्यलपल्लवम् ॥ अधोमुखोध्र्वप्रोड्डीनशुकदुण्डमृगशीर्पकम । चतुरत्रिपताकौ च कटकावपवेष्टितै। पार्श्वेप्रस्तभ्रुङ्गेन स्कन्धस्थमलपल्लवम् । चित्रकुण्डली షా ని A్స प्रयोगवशगैर्हृतैः स्थानैः स्थानैर्यथोचितम् । मध्ये मध्ये भ्रमर्यापि परावृत्तिप्रसारिभिः ॥ तत्क्षणे तत्क्षणे चित्रमार्ग स्थित्व मुहुर्गुहु । पाश्वावलोकनैर्तृत्येदादिमध्यावसानकम् ॥ तूर्णै कूर्मवदङ्गानि संश्ोप्त्वा......भ्रमेत् । पुरोवाङ्मुखपूर्वाङ्गप्रस्याञ्जलेिकच्छकम् । पश्चात्प्रसारितं पार्दं तद्ा गात्रॆ वेिवत्यॆ च । पाश्वात्प्रकृतिवक्षस्थहस्तमुत्तानपूर्वकम्॥ पुरः प्रसारितपदं तद्ाङ्गं परिवत्यै च । कर्कटभ्रमणं कुर्यात्कर्कटप्रसृतेन च । कुञ्चितोध्र्वपदाङ्गेन नतोन्नतयुतेन च। अधस्तलत्वमुत्तानतलत्वं त्रिपताककम्। द्विः कुर्यादथ पार्श्वेऽन्ये विवृत्तोरुकटीतटम्। प्रसार्यं पादं गृहीयाद्र्धरेचितकं करम्॥ खैविक्रमं रेचितं स्यात्पार्श्वऽधेो वदने सति । पादः स्वस्तिकमास्थाय मध्यस्य परिवर्तनात् । कर्तरी खस्तिकं कुर्यादुते मूर्ध्नि प्रयोगतः। गारुडे मध्यवलनाद्वैष्णवं करमुन्नयेत् ॥ दिशानया बहुविधाद्भिद्यात्करणरूपकम् । स्थित्वा स्थित्वा चित्रकरेऽप्यसक्ढुम्भनानि च । तदा तदा तालमात्रलयसाम्यवशान्नयेत् । । येन केनापि तालेन तालमानं प्रकल्पयेत् ॥ गत्वा श्वडूलगत्यैव मण्डलस्थानमानतः । मुहुर्मुहुः कुरद्भृिद्वर्छीमिव घनान्तरान् । वामदक्षिणभागाभ्यां गुम्फनानि विभज्य च । तदा चित्रतमे मार्गे भ्रमयेत्तत्क्रियादिकम् ॥ विविधैम्रैमरीभेदैरञ्चिताद्युत्रुतिक्रमै। पुरुषरथानकै: षड्भिरासनॆस्थानकैरपि । देशीस्थानैरपि मुहुः क्रमाद्क्रमतोऽपि वा । प्रणत्यै च कलासेषु परावृतिं प्रकल्पयेत् ॥ ध्रुवाटः स इति ख्यातः शास्त्रद्धैः क्ोह्लादिभिः। उछुख गया स्थिया च भ्रमरीमिः पदे पदे ॥ अडुलीपृष्ठभागेन सविलासै सविभ्रमम्। ऊरुद्वितयपूर्व च कुर्यात्पादमणिक्रमम्॥ सूचीखये संहते सा दर्दुरे गारुडे तथा । । नागबन्धस्वस्तिकयोरालीढे चोत्कटासने ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/121&oldid=157749" इत्यस्माद् प्रतिप्राप्तम्