एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुरुद्वन्द्वं लघुद्वन्द्वं द्रुतद्वन्द्वं कुतः क्रमात्। SS Il o os সদস্য: चित्रपादः-देशीताल: चित्रपाद्दे विधेर्द्विन्द्वं लघुद्वन्द्वं द्रुतद्वयम् - ~। ० ० ধেমা: चित्रपुटः–देशीताल: लैौ द्रौ चित्नपुटे लपुः। ॥ ० ० । ऽ मदनः चित्रमणि:-मेलरागः (कोकिलनियमेलजन्यः) ( अा ) स रिम स ध नेि स . (अव) स नि ध प म ग रेि स . मल्ल चित्रमण्ठ:-ताल: गुरुश्चित्रमण्ठः ।। ० ऽ वेदः -देशीताल: द्रुतो गुरुश्चित्रमण्ठः कथितो भरतादिभिः ।। ० ऽ दामोदरः चित्रमन्द्र:-मेलरागः ( मायामाळ्वगैौल्मेल्जन्यः) (आ) स रि ग म नि स . (अव) स नि ध प म ग रेि स . चित्रमालिका--मेलरागः (गैौरीमनोह्रीमेल्जन्यः) (आ) स रि ग म प ध नि स . स ध प म रि स . चित्तरञ्जिनी-मेलरागः (झङ्कारध्वनिमेल्जन्यः ) (आ) स गरि ग म प ध नि स . (अव) स नि ध प म ग रि स. चित्रलेखः-वाद्यालङ्कारः चित्रं बहुविधं वाद्ये मृदङ्गपणवादिभिः। क्रियते यत्र संरब्धैश्वित्रलेखस्स उच्यते ॥ अयमेव यदाछिन्नवर्णः स्याद्वादने विधिः। चेिन्नलेख इतेि ज्ञेयोऽलङ्कारस्सूरिभिस्तद्ा । मु चिन्नाम्बरी —বৃীি: यत्र वाद्ये प्रधानं स्याङ्गीतं च गुणतां व्रजेत् । तत्र चित्रा भवेद्द्वृत्तिरिति चेिन्नगिरां गिरः चेित्रगिर कुम्भकर्णादीनाम्। कुम्भः चित्रा वाद्यप्रधानत्वं गीतस्य गुणतोच्यते। t शाङ्गं : मनोहर्षप्रदा - इयं । नन्द्यावर्तग्रामे चतुर्थी मूर्छना। वादिमत्तगजाङ्कुशः यदा सञ्जयते सम्यङ्ग्रेमध्यमख प्रमूर्छनम्। तदा चेित्ना पण्डितमण्डली -प्राकृते मात्नावृतम् वैौ लघू अथवा गुरुरेकः ईौ चहुर्मविकौ। अथवा ज: अथवा नळ: चतुमात्रः अथवा पञ्चमात्रिकः एकः चतुर्मात्रेक: एक: पञ्चमात्रिकः गः । वेिरह्ाङ्कः --तिर: नेि - लेप: षाडवः । रि स ध प म ग . कुम्भ: –धुवावृतम् (सप्ताक्षरम्) द्वितीयं सतृतीयं तदान्ये इह दीर्घम्। यदि त्रयं तु पादे भवेत्सा किल चित्रा ॥ इयं मुदितेयष्युच्यते । (उदा-) बलाकाकुलबद्धम्। यसगाः॥ भरत: चित्ताभिनयः । सन्देशहखखाहुलीकम्पनात् कर्तव्यः । महाराष्ट्र समा दृष्टिस्समं शीर्ष कतैरीहस्तचंालनम् । त्रिपताकः पुरोभागे क्रीडाभागनिरूपणे ॥ ऊध्र्वाधोभागचलनं हंसास्यस्य तथैव च । पाइर्वभागे तु शेिखर: स्तम्भितस्तम्भदर्शने । । द्दिनायकः चित्राम्बरी–मेलकर्ता - स रेि ग ० ० म प ० ध नि स . । मञ्ज

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/123&oldid=157751" इत्यस्माद् प्रतिप्राप्तम्