एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गान्धारमन्द्रा ... निषादाभ्यां समुत्थिता । तथा धैवततारा च कथितेयं समस्वरा चेौती-श्रुतिः ऋषभस्य प्रथमा श्रुतिः । हृनुमन्मते अष्टादशैव श्रुतय: । 密 छण्डUा:-वाद्यप्रबन्ध: कूटादिबद्धः खण्डस्स्याच्छण्डणो वाद्यमेोक्षकः कूटाद्विपाटघटितः खण्डेो यश्च प्रयुज्यते । अन्ते वाद्यप्रबन्धानां स च्छण्डण इति स्मृतः ॥ छण्डनम्न-देशीलास्याङ्गम्। गीतवाद्योचितं कृत्वा सुचिरं यत्र नर्तनम् ।। नृत्तावसानसमये श्रान्तैर्निष्पन्दसुन्दरैः । अङ्गेश्व सैष्टवैतिष्ठञ्चित्वन्यस्तेव नर्तकी । छण्डने तत्समाख्यातं देीिनृत्तवेिशारदैः । वेमः छवः अर्य तालशास्त्रनिर्माता महर्षिरिति बेमभूपालेन सङ्गीतचिन्तामणावुक्तम् । कुम्भकर्णशाङ्गैदेवावपि तालप्रकरणे छत्रं स्मरतः । अयं ३ाठमर्षिणा साकमेव स्मयैते । यथा - ३ाठछत्राविति । छत्रक:–हुत: ऊर्ध्वं सूचीमुखः कायैस्तिष्ठन्नुपरि स्वस्तिकः। अधोमुखो नर्तकीमिश्छत्रको हस्त उच्यते। নামঃ: छत्रभ्रभरी-भ्रमरी थितैकेनाङ्ग्रिण भूमै दण्डवश्वेक्षिपेत्परम्। सव्यावर्ते भवेद्यत्र सा छत्रभ्रमरी मता । छन्दः-प्रबन्धः लक्ष्यते छन्दनामाथ तालस्तत्र यथेप्सितः । उद्वाहे वा भ्रवायां वा गेये बिरुदनामनी । आभेोगेी न भवेद्त्र छन्द् एवं निरुच्यते । । हृद्रपालः ল্লায়া इतेि वचनं भर्तृप्रत्यायनं प्रयोजनमुद्दिश्य प्रयुक्तं । तस्य पल्या अपि संबन्धिनां छलं विदग्धजनस्य हास्ये सप्रत्यावचनं रोषं जनयति е अभिनवगुप्तः छलनम्–अवमशंसन्ध्यङ्गम् छादनशब्दे द्रष्टव्यम्। अवमानादेिकरणं कार्यान्ते छलनं विदुः । - सैिगः छलनं प्राहुरन्ये तु क्रियमाणावधीरणम्। सर्व्वेश्वरः छलोक्ति:–लक्षणम् काक्वा श्रेषेण वा यत्र पदं द्वयर्थ प्रयुज्यते । प्रधानमतिसन्धातुं सा छलेीक्तिः प्रकीर्तिता !! यथा - रत्नावल्यां - भवति शपामि ब्रह्मसूत्रेणेत्यादि विदू षकवाक्यम्। भोजः छागहृति: मध्यमानामिकाङ्गुष्ठ संश्लिष्ठतुि पुरोमुखाः। कनिष्ठा तर्जन्यङ्गुल्यावधोभागे तु चालेिते ॥ छागहृत इतेि प्रेोक्तो भरतागमवेदेिभिः । पार्श्वभागे पुरोभागे बद्धश्चेच्छारादर्शने ॥ छादनम्–अवमशसन्ध्यङ्गम्। अपमानकृतं वाक्यं कार्यार्थ छादनं भवेत्। विनायकः भरतः वाक्यमेिति तदर्थो लक्ष्यते । करोतिबैहुमानार्थे वर्तते । तेन दुष्टेऽप्यर्थो अपमानेन बहुमतीक्तः । तदृपमानकळङ्काप्रवरणान्। छादनमिति । यथा-सकलदुःखावसानं मे भगवान् हुताशनः करिष्यतीति सागरिकावाक्यम्। अभिनवः छादने-मन्युमाजैनम् । मन्युरपमानो येन मार्जयेते तच्छादनम्। अन्ये तु कार्यार्थमसह्यस्याप्यर्थस्य सह्ने छाद्नमामनन्ति । यथा -शुक्तिवासकुमारविरचिते अनङ्गशयनहरिनन्दिप्रकरणे हरिनन्दिना ब्राह्मणरक्षार्थ चौर्यमात्मन्यारोपितम्। अन्ये तु अस्य स्थाने छलनमवमानरूपमाहु: रामचन्द्रः ষ্টায়া-RRা: - रिमन्द्रा तारसंयुक्ता प्रहांशन्यासमध्यमा।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/125&oldid=157753" इत्यस्माद् प्रतिप्राप्तम्