एतत् पृष्ठम् अपरिष्कृतम् अस्ति

– रागः ( औड्वः ) छायातोडी रिपत्यक्ता सञ्चाता पाडवान्वये । मृदुकम्पस्वरा मांशग्रहन्यासा दिवातनी ॥ छायानट्टी-प्रथभरागः नाट्युपाई निगकम्पा मन्द्रपञ्चमभूषिता। छायानट्टा च शृङ्गारे सर्वीरे गीतकोविदैः ॥ मोक्षदेवः —YRI: मध्यमेन निषादेनान्दोलेतात्यक्तपञ्चमा । खम्बावतीतदंशान्ती शृङ्गारे विनियुज्यते । हृम्मीरः छायानट्टेत्युपाङ्गा स्यात् षड्जेनैव विभूषिता । एतेन अंशान्यासग्रह्ा: स एवेतेि उक्ताः । मदः छायापूर्वाऽथ नट्टा स्यान् षड्जांशन्याससंयुता । गान्धारे च निषादे च कपिता मन्द्रपञ्चमा। परिपूर्णस्वरा चेयं कथिता रागवेदिभिः । इरिः षड्जांशन्याससंपन्ना धनिभ्यां कम्पिता तथा । पमन्द्रा परिपूर्णा च छायानट्टा निगद्यते ॥ - जमदेकः –रागः (वंशे वादनक्रमः) स्थायिनं द्विगुणं षड्जं विधायास्मातृतीयकम्। प्रेोच्याधस्त्ये प्रकम्प्याथ विलम्ब्य स्थायेिनं ततः। तत्पूर्व च लघृकृत्य द्विखिर्वा ताडयेदमुम्। ततो महुं लघूकृत्य तदधस्यार्थमास्पृशेत् । विलम्ब्य च द्रुतीकुर्यात्स्थायेिन: पञ्चसं ततः। स्पृष्ठ तृतीयं तदनु पञ्चमखरमेत्य च ॥ दीघीकृय तमेवाथ प्रकम्प्याधस्तर्ने मतमू। ग्रहन्यासाद्भवेच्छयानट्टा स्वस्थानमादिमप्। स्वरस्तृतीयो वंशेषु तस्याः स्थायेितया स्मृतः। एषा साळगनट्टेति छक्ष्यज्ञै: परिगीयते । अन्यः क्रम: पञ्चमे स्थायिनं कृत्वा ऋषभे वादयेत्ततः । प्रकम्प्य मध्यमं पश्चात्पञ्चमं स्थिरतां नयेत्॥ अथ द्विवारं सम्प्रेोच्य स्वरौ पञ्चममध्यमौ । ', गान्धारमृषभस्याधैमपि स्पृष्टा ततो व्रजेत् ॥ Κο छिन्नम् छायारौद्रं-मेलरागः (धीरशङ्कराभरणमेल्जन्यः ) | (आ) स रि प म प ध नि स . (अव) स ध नि प म ग रि स . छायावेलाकुली-रागः छायावेलाकुली धांशा धादिन्यासस्तु मोपजा। छायावेलाधुली-रागः ततः परं तु छायान्या भवेद्वेलाधुली पुनः । पूर्वप्रयुक्तया चासौ वेलाधुल्य समा भवेत्। एतावद्वेदसहिता मन्द्रे मध्यमकल्पिता ॥ . मदः छायावलावली-रागः छायावेलावली तोडी वेलावत्कम्पमन्द्रमा । पूर्ववेलावली प्रोक्ता निजलक्षणलक्षिता। छायावेलावली सैव मन्दूमध्यमकम्पिता ॥ हृम्मीरः जग्ाः —ভাত্নয়ম: मध्यकम्पितकश्छाया स्यातू या सा मध्यमस्वरः । छायावेलावलीत्युक्ता वेलावल्येव लक्षणे ॥ छायावेलावुली-रागः एतल्लक्षणसंयुक्ता कम्पधैवतपञ्चमा। छायावेलाउलीप्रेोक्ता संपूर्णा सप्तभिः खैरैः॥ एतच्छब्दः बेलाउलीं परामृशति । छायाशोभितं-मेलरागः (खरह्रप्रियामेळजन्यः ) (आ) स रि ग म प ध स . (अव) स नि ध प म ध म गरि स . भट्टमाधवः স্বামম্বৰ: -मात्नावृतम् स स स स . छिन्नम्–चिबुकम् द्विजानां गाढसंश्लेषः छिन्ने व्याधैौ भये मृतैौ। व्यायामे रोदने शीते तन्मतं नाट्यवेदिनाम्॥ ज्यायनः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/126&oldid=157754" इत्यस्माद् प्रतिप्राप्तम्