एतत् पृष्ठम् अपरिष्कृतम् अस्ति

—ালম্বন্ধান্বংসা पृष्टा न किञ्चित्प्रब्रूते न श्रृणोति न पश्यति । हाकष्टवाक्यातूष्णीका जडतार्या गतस्मृतिः॥ अकाण्डे दत्तहुङ्करा तथा प्रशिथिलाङ्गका। श्वासग्रस्तानना चैव जडताभिनये भवेत्॥ जनक:-देशीतलः जनकाभिधताले स्यान्नयसेभ्यः परं गुरुः । री सा गा री गा मा पा मा ध नि स री ग री - | | | | S S SS जय: परस्मिन् जनके बाणाः चत्वारः कार्मुकानि षट् । | | | | S S S S S S गोपतेिप्पः जनरञ्जनी-मेलरागः ( धीरझङ्कराभरणमेलजन्यः ) (आ) स रि ग म प ध प नि स . (अव) स ध प म रि स . মঞ্জ जनवराली-मेलरागः (मायामाल्वर्गौळमेलजन्यः ) (आ) स गरि ग म ध नि ध स . (अव) स नि ध प म ग म रि ग म रि स. जनानन्दिनी-मेलरागः ( नटभैरवीमेल्जन्यः ) (आ) सरि गरि ग म पनि ध प . (अव) स नि ध प म रेि ग म रिस , जनान्तिकम्–नाट्यधर्मी त्रिपताकाकरेणान्यामपवार्यान्तरा कथाम्। अनन्यामन्त्रणे यत्स्यात्तज्जनान्ते जनान्तिकम्॥ रसिकरसायने जनान्दोलिका-मेलरागः (खरह्रप्रियमेलजन्यः) (आ) स गरि ग म पनि ध नि प ध नि स. (अव) स नि ध म ग रि ग म स . - मञ्ज जनितायाः करो यत्र लताख्यो दक्षेिणो भवेत्। जनितं तत्समस्तानां क्रियाणां जनकं यतः॥ जयमङ्गल; जयनारायणी-मेलरागः (आ) स ० रेि ० ग म ० प ध ० ० ० स . (अव) स नि ० ० ध प ० म ग ० ० रि स मेललक्षणे जयन्तम्-करणम् करावर्धपताकाख्यौं पुरस्ताद्विनिवेशितौ। डोलितश्चरणस्वेकस्त्वन्यो विषमसञ्चर: । एर्वे यत्र भवेत्तद्धि जयन्तं करणै मतम् । हरेिपालः जयन्तः–गीतालङ्कारः ध्रुवमेदः आदेितालो जयन्तः स्याच्छृङ्गाररससंयुतः। रुद्रसंख्याक्ष्रपदैरायुर्वृद्धिकरः परः। एक एव लघुयैस्मिन्नाद्वितालस्स कथ्यते । जयन्ती-मेलरागः जयन्यामपि पूर्णायां निषादो वक्र उच्यते । वक्रो रागगतेिः । भैरवीमेलजो रागः जयश्रेिय:-गीतालङ्कारः (मठ्यमेदः) लघुर्गुरुळैघुयेत्र स तालेो हँसकः स्मृतः। तालश्वायं रसे वीरे कर्तव्यो जयमठयके । -देशीताल: अथ ताले जयप्रिये। भगणो दद्वयं प्रोक्तम् । ऽ। ०० कुम्भं: जयग्नियमण्ठ:-ताल: मण्ठये जयप्रिये ज्ञेयो जगणश्व प्रयोगतः । । ऽ । -देशीताल: - जयप्रियाभिधो मण्ठी जगणेनेह कीर्तितः । । ऽ । कुम्मः संगीतसारः परमेश्वरः सैगीतसारः वेद्: जयमङ्गलः–गीतालङ्कारः (ध्रुवमेदः) द्विध्नद्वादशवर्णाङ्घ्रिस्ताले वै झम्पके भवेत् । वीरश्रृङ्गाररसयो। जयकुज्जयमङ्गल: । दुतद्वयं विरामान्तं लघुनैकेन झम्पकः॥ –देशीताल: लघुद्वंय गुरुलैं च गुरुश्व जयमङ्गले । । ऽ। ऽ संगीतसारः o:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/128&oldid=157756" इत्यस्माद् प्रतिप्राप्तम्