एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जयश्रीः--प्रबन्धः अयमेव विजयश्रीः । यस्योद्वाहृद्यो बद्धाः पदैस्तेनैः स्वरैस्तथा । बिरुदैरपि गीयन्ते तालेन च जयश्रिया ॥ विजयश्रीप्रबन्धश्व न्यासस्तालद्विमानतः । अभिोग: खपदैरन्यै: कर्तव्य इति केचन । પાusતમજુરી -देशीताल: जयश्रीनाम्नि ताले तु क्रमेण गलगा लगैौ । ऽ । ऽ । ऽ वेस्ताः -मेलरागः कोमलाख्यैौ रिधौ यन्न गनी च तीव्रसंज्ञितौ । मस्तीत्रतरसंज्ञ: स्याज्जयश्रीनामके पुनः । आारोहणे रिधौ नस्तो निस्वरोद्ब्राह्मण्डिते । प्रथमप्रहरोत्तरगेया । जयसिंहृः अयं त्रिभुवनमल्ल इति प्रसिद्धश्चक्रवर्ती स्यात् । एतन्नामाने बहव आसन् । एतदीयग्रन्थेो नाद्यापि लब्धः। हम्मीरेण शृङ्गरसारे अस्य नाम गृर्हीतम् । त्रिभुवनमल्ल एकादशशतके चक्रवत्र्यासीत्। पश्चिमचालुकधचक्रवर्ती चायं कल्याणनगरमधिबसतेिस्स जया-भुववृतम् चतुरक्षरा। प्रथमतृतीययोलैघुः । अधमानां प्रयोक्तव्या काकुभेन जया सदा अत्र चाचपुटस्ताल: पाटाक्षरसमन्वितः । (उदा) वणन्तरे (छाया) वनान्तरे - काकुभेनेति ककुभरागस्य भाषाबन्यतमेन रागेण। -श्रुतिः ऋषभस्य द्वितीया श्रुतिः। जयानन्दः-देशीताल: जयानन्दे सगौ मतौ । । ऽ ऽ ऽ जयाभरर्ण-मेलरागः (सूर्यकान्तमेल्जन्यः) (आ) स रेि ग म प ध नि स . * (अव) स ध नि प म रि ग म रि स . मज्ज अहोबिलः .६ जाति जवः-वर्णालङ्कारः सरिगमपधनि, सनिधपमगरिस, सरिगमपधनि, धपमगसि, सगिमपध,पमगरिस, सरिगमप, मगरिस, सरिगमगरिस, सरिगरिस, सरिस, स. प्रतापसैिहृः जाजीवसन्तः-मेळरागः ( धीरशङ्कराभरणमेलजन्यः) (आ) स रि ग म प ध नि स. (अव) स ध प म ग रि स . जाउयम् जाडयमस्थिरवित्तत्वम्। –वित्राभेिनयः हृदये मुकुलं बध्वा पुरोभागे त्वमङ्गलः। कर्णस्थाने सूबिहूत इष्टानिष्टश्रुतौ भवेत् । पुरोभागे कर्तरी तु चालिता विरहार्थके। ऊध्र्वाधोभागचलेितो मयूरो वर्षदर्शने ॥ जातयः द्वाभ्यां त्रिभिश्चतुर्भिर्वा खरैजातिस्तु जायते । फणेिशशमार्जारवानरश्वशिवकोकिलाः द्विस्वरसस्मिता: शुद्धाः। अजसुकरवृषरिणरुर्वश्वा षनिस्वरसम्मिताः विकृतजातयः। मयूरव्याघ्रमातङ्गमानुषपश्चास्याः पञ्चचतुस्वरमिश्राः सङ्करजातय: तेषां लक्ष्णं प्रयेकं वक्ष्यते। मङ् भावविवेकः औमापतम्। जाति-तालपण अनुगायामेिते धर्मकारणे जातिरुच्यते व्याख्या -- । अयं मनुष्यः मनुष्येष्वयं विप्रः इत्यनुगतबुद्धिः। तथैव ताले ऽपि चतुरश्रत्र्यश्रादिबुद्धिः। - चतुरश्रस्तथा त्र्यश्र इनेि तालो द्विधा मतः । चलुंचिपुटं दुति नाम् तयोः क्रमृत् । । । अन्येषां चैव सङ्कीर्णै गान्धर्वेऽभिदधुर्बुधाः ॥ व्याख्या - अन्येषां षपितापुत्रकादीनां समुद्भवः सङ्की ཟླ་བ་གླངྒན་པ་ཧྥུ་ཧྥུ་ཥཊ་ཐཁུམ་ “མྱྀ་ལ། ༣

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/129&oldid=157757" इत्यस्माद् प्रतिप्राप्तम्