एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अव्यक्तसंहेिताः पञ्चजातयः पूर्वचोदिताः । एकादशाद्विभेदेन मालताला: प्रकीर्तिताः । अयं भावः- अव्यक्तसंहेिता इति । पूर्वोक्तनियमेन विना एकैकेनानुद्रतेन सहृवर्तते चेन्मालाजातिः । जातिः ार्नी सर्वपूर्वोक्तवाद्यवस्तु प्रजीवनन्। जायमाना जातीरष्टादृश्ा ब्रमस्सलक्ष्णाः । यद्वा ह्यष्टादशविधाः प्रेोक्ता गीतिषु जातयः । वाद्येष्वपेि च विज्ञेयाः तथाष्ठादश जातयः । रसभावप्रकृत्यादिविशेषप्रतिपत्तयः । जायन्ते जातिभिव्येक्ता: ता: प्राह् भरतो यथा । अच्युतरायः নানয়: तव कैयं जातिनाम । उच्यते-स्वरा एव विशिष्टा: सन्निवेशाभाजो रक्तिमदृष्टाभ्युद्वयं च जनयन्तो जातिरित्युक्ताः। कोऽसौ सन्निवेश इति चेजतिलक्षणेन दशकेन भवति सन्निवेशः ! अभिनक्मुप्तः श्रुतिप्रह्वरादेिसमृह्ाज्ञायन्ते जातय: । अतो जातय इत्युच्यन्ते । यस्माज्जायते रसप्रतीतिरारभ्यत इति जातय: । अथवा सकलस्य रागादेः जन्महेतुत्वाजातय इति । यद्वा जातय इव जातयः । यथा - नराणां त्राह्मणत्वाद्यो जातयः । शुद्धाश्च ూ ఇన్స్లో ۴خ ** ^ विकृताश्चवमत्रापि जातिलक्षणम् । जातिद्वैिधा शुद्ध विकृता च शुद्ध सप्तविधा । विकृता एकादशविधा । সরস্তু; षाङ्जयार्षभी च गान्धारी मध्यमा पञ्चमीं तथा । धैवती च निषार्द्री च सम शुद्धाः प्रकीर्तितः । নামস: षड्जकैशिकी, आन्ध्री, गान्धारपञ्चमी. कैशिकी, षङ्जोदीच्यवती, नन्दयन्ती, कामरिर्वी, गान्धारोदीच्यवा, मध्यमोदीच्यवा, रक्तगान्धारं, पडूजमध्या इत्येकादशविधा । पुष्करवाद्ये यतिलयपाणिप्रभृतिसंयुतं वादनं तस्यां जात्यामष्टादशभेदाः सन्ति । भरतग्रन्थे पाठभेदेन त्रीणि प्रत्येकं मतानि दृश्यन्ते । तेषां नामनिर्वचने च भिद्येते । —गीताङ्गम्। . । अष्टादशविधा जातिः । । प्रह्वांशाद्दिदृढज्ञानं कुर्वन्त्येतास्तु जातयः। ৰূলাবাম্ব: जानुभ्रमरी षाडूजी गान्धारिका तद्वत् धैवतीमिलेितास्त्विमाः । षड्जोदीच्यवतीं जातिं कुर्युः कार्भारवीं पुनः । उत्पादयन्ति नैषादीं पञ्चम्याषैभिका युता । नन्दयन्ती तु गान्धारीपञ्चम्यार्षभिकविता । गान्धारी धैवती षाड्जी मध्यमेति युतात्विमाः । गान्धारोदीच्यवां कुर्युर्मध्यमोदीच्यवां पुनः ॥ एता एव विना षाड्ज्यो पञ्चम्या सह कुर्वते । कुर्युस्तारातु गान्धारी नैषादी न च धैवती । जातीनां ग्रामविभागः षड्जग्रामोद्भवात्सा तु षाड्जी चाषैभिक ततः । नैषादी धैवती षडूजोदीच्यवा षड्जकैशिकी । षड्जमध्येति विज्ञेया मध्यमप्रामजाः पुनः । एकादशापि वक्ष्यामो गान्धारी मध्यमा तथा ॥ गान्धारोट्टीच्यवा रक्तगान्धारी पञ्चमी परा । मध्यमोदीच्यवा नन्द्यन्ती गान्धारपञ्चसी । कामौरवी तथा चन्ध्री कैशिकी चेति ताः स्मृताः। লীনা: जानु * नतोन्नतै सम्मतं च विवृतँ कुञ्चितं समम् । ततोऽधैकुञ्चितं चेति जानूक्तं सप्तधा बुधै: । जानुगतम्–देशीस्थानम् पूर्वाङ्गमीषदानप्ले जानुनी भूतलथिते। यश्व जानुगतं तत्तु देवताराधने भवेत् । होमे च दीनयाव्नायां कुपेितानां प्रसादने । क्षुद्रसत्वत्रासने च गूढं मृगविलोकने ॥ वृषभासनतो भेदो ज्ञेयः सौष्ठववजैनान् । जानुपृष्ठभ्रमरी–र्तिपितृताङ्गम्। चतुरश्रपताकौ तु प्रसृतैौ पार्श्वयोस्ततः। दक्षेिणश्चरणो वामजानुप्रेष्ठ स्थितो भवेत् । शिखरौ स्तनयोरूर्वै दक्षिणावर्ततस्ततः। यथाशक्तया विधातव्या जानुपृष्ठभ्रमिभैवेत्॥ जानुभ्रमरी–तिपितृत्ताङ्गम् कृत्वा कांखमयं पात्रं विस्तीर्ण सुदृढं पुनः। कण्ठद्वयसमायुक्तं समभूमौ निधापयेत् । अशोकः केमः बिंप्रदासः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/130&oldid=157759" इत्यस्माद् प्रतिप्राप्तम्