एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततस्सव्यपदे सूची सव्यपार्ध प्रसारयेन्। परिवृत्यलपढ़ौच वामपार्ध प्रसारयेन्। अळपद्मस्वस्तिकं तद्विधाय वामपार्श्वेतः । अलपद्मद्वयं दक्षपादसूच्या सहेंव तु ॥ भ्रामयन्मण्डलाकारमुल्बर्णो वामपाश्र्वतः ! कृत्वा दक्षिणसूच्याश्व वलनत्नयमाचरेत् ॥ तत: पताकप्रसरं सव्यं कृत्वा तकारणम् । हृदि वामं च शिखरं तदा स्याजारमानकम्॥ जाराङ्गी-मेलरागः (नटभैरवीमेल्जन्यः ) (आ) स रि ग प ध नि स . (अव) स नि ध प ग रेि स . সাম্ব: अयमान्ध्रभाषाझब्दः । तन्त्रीस्फ़ोटने चमत्कार:,। क्षिप्रापसर्पणम्। जालपु-मेळरागः (घीरशङ्कराभरणमेल्जन्यः ) (आ) प ध नि सरि ग म प ध . (अव) प म ग रिस नि ध प ग म . जिष्णुः-तानः मध्यमप्रामे नारईीयतानः। ग म प नि स , जिह्मा–दृष्टिः गूढ़ाधोनिपतत्तारा शनैस्तिर्यग्विलोकनैः । आकुञ्चितपुटापाङ्ग दृष्टिर्जिह्माभिधा मता। असूयाळस्ययोः कार्या जडतायां च नर्तकैः॥ जडतालस्थयोरेषा स्यादसूयावहित्थयोः। जीमूतः-रागः - न्यासांशकप्रह्ववेिधावृषभेण नित्यं । युक्ताश्च पञ्चमनिषादरवेण युषः। स्थात्कुन्तिमाविनत तानयुतोत्तराङ्गो । जीमूत इत्यभिहेितोऽद्भुतवीरयोर्यः॥ নানা: विप्रदासः वेमः नासाप्रच्छादने नेह गान्नसङ्केचनेन च। उद्वेजनैस्सहृल्लेखैर्जुगुप्सामििनर्देिशेत्। जुगुप्सिता-ष्टिः सङ्गोवितपुटा मध्य दृष्टिर्नेि पीततारका । लक्ष्यावलेोकनेोद्विग्ना जुगुप्सायां जुगुप्सिता । सोमेश्वरः जुञ्जोटी-मेलरागः (हरिकाम्भोजीमेलजन्यः) (अा) स नि ध सरि ग म प ध नि. (अव) ध प्र म ग रिस नि ध प ध स जुबाहुला-मेलरागः (गायनप्रियमेल्जन्यः) ( आ) स रि म प नि ध नि स. (अव) स नि ध प म ग स . जेकनेिकः-मेलगगः ( मायामाळवगैौल्मेलजन्यः ) ( आ) स म ग म प ध नि स . ( अव) स नि प म ग रेि स . মঞ্জ जैताश्रीः-रागध्यानम् एषा माधुरवेष विशेषपटुरकटुद्देशभाषाभृत्। खेशे मदनावेशं करोत्यलेशेन जैताश्रीः ॥ শ্ৰীমনাথ: जोगिभैरवी–मेलरागः (हरिकाम्भोजीमेलजन्यः) ( आ ) स रेि ग म प नि ध नि स · (अव) स ध प म रेि ग रेि स. जोर्गी-मेलरागः ( मायामालवगैलमेलजन्यः ) (आ) स रि म प ध स . (अत्र) स ध नि ध प म िम ग रिस . जोड:-धानक्लगनृतम् देहीपदद्वयं यव संयोज्योर्ध्वं पतेहुवि। तदा जोड इति ख्यातः कोहलेन मनीषिणा जोडणी-वाद्यप्रबन्धः यत्र प्रत्येकमुक्तानां पाटानां मेलनं भवेत् । स जीडर्णीति कथेिता वाद्यविज्ञानशालेिभिः । वेम.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/131&oldid=157760" इत्यस्माद् प्रतिप्राप्तम्