एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झङ्करश्चमी ज्योतिष्मती-मेलरागः ( ज्योतिस्स्वरूपिणीमेळजन्यः) (आ) स रि ग म प ध स . (अव) स नि ध म प म ग रि स. ज्योतिस्स्वरूपिणी-मेलकर्ता स रि ग ० ० म प ० ध नि स , ज्योत्स्ना-प्राकृते मात्नावृतम् द्वै पञ्चमात्रागर्णौ लगैं च । ५ + ५ + लग विरह्राङ्कः _áií चन्द्रातपो ज्योत्सना । भोजः ज्वालकेसरी-मेलरागः (धीरशङ्कराभरणमेल्जन्यः ) ( अा ) स रि म ध नि स . (अव) स नि ध म ग रेि स . ज्ञानावतरणम्-रूपकमेदः ज्ञानावतरणे तत्र लक्ष्यते हृरिभूभुजा । चतुर्वर्गेफला तत्र कथा देिव्याश्रया भवेत् । वृत्तयः पश्व कर्तव्याः तावन्तः सन्धयस्तधा। अङ्का दृशा पयोक्तव्याः............ । झङ्का–देशीलास्याङ्गम् पुरतः पाश्र्वतो यद्वा किञ्चिदुद्धतिपूर्वकम्। चलिते ललेितं गात्रमाक्षेिपन्ती विलासत: । सामाजिकानां हृदये व्याहरन्तीव नृत्यती । यत्न सा कथिता झङ्का श्रीमता वेमभूभुजा । हरिपालः वेमः झङ्कारध्वनिः--मेलकर्ता रामः स ० रि ग ० म ० प ध नि ० ० स. झङ्कारभ्रमरी-मेलरागः ( झङ्कारध्वनिमेलजन्यः ) (आ) स रि ग म प ध स . (अव) सनि ध प म गरि स. - मझतं २ झेीम्फ्टः एकाक्षरमितः पश्चात् द्रुतो यक्षरसंमितः । ततः समाक्ष्रीकालसम्मितो लघुशेखरः । वाग्गेयकारझपायां विरामान्तुदुतो मतः । रृयक्ष्रः सपरं सप्ताक्ष्रोच्चारणसम्मितः । लघुशेखरनामैको झंपातालावुभाविमौ । दृश्ालघ्वक्ष्रोच्चारसस्मिताविति निर्णयः । झम्पाताल:-देशीतालः झम्पाताले लघुस्वेकः सविरामद्रुतद्वयम् ।। ।। 6 ।। सुधाकलश्नः झलवराली-मेलकर्ता रागः स रि ग ० ० ० म प ध ० ० नि स . झल्लिका-वीणावादने दोषः कर्णास्फोटकरं वाद्ये झल्लिकेति निगद्यते । कुम्भः: झालकेसरी-मेलरागः (शुभपन्तुवरालीमेलजन्यः) (आ) स रेि म प ध नि स. (अव) स ध प म रि स . झालमञ्जरी–मेलरागः (खरहरप्रियामेलजन्यः) (आ) स रि ग प ध नि स. (अव) स नि प ध प म रि स रेि स . 翰 शीम्पटः-भ्रुवालङ्कारः झोम्पटाख्येन तालेन निबद्धो झोम्पटः स्मृतः । तत्र झोम्पटताले द्विद्वयक्षरौ द्वौ द्रुतौ ततः । . लघुरेकः परिज्ञेयः चतुरक्षरसंमितः । आहुयाष्टाक्षरमितो लोम्पटः स्याद्दिमातृकः । सरि. गम, पधनिस. सनिधप, मगरिस. -प्रबन्धः - अन्येऽपि भेदा विद्यन्ते झीम्पटस्य पुनस्तयः गद्यतः पद्यतइचैव गद्यपद्यमयस्तथा । झोम्पटं पद्यजं चैव गद्यपद्यमयं तथा । । लघुशेखरताले स्युरन्येऽल्पगमकादयः ॥ प्रतिमट्टे तृतीये च मटूनिस्सारुके तथा। चण्डनिस्सारुके चाथ पाटभेदतृतीयके ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/132&oldid=157761" इत्यस्माद् प्रतिप्राप्तम्