एतत् पृष्ठम् अपरिष्कृतम् अस्ति

হল্লা: भाग एकोऽथ गातव्यो यथैव ध्वनिकुट्टनी उद्वाहस्स्यात्पदैरन्यैझॉम्पटी गमकस्थितिः । प्रासवृद्धियुतो गेयेो झोम्पटो प्रभवेदिति । –धुवताल: तत्र झोम्पटताले द्विद्वयक्षरौ द्वौ दुर्तौ ततः। लघुरेकः परिज्ञेयः चतुरक्षरसम्मितः । आह्याष्टाक्षरमिती झोम्पटः स्याद्वद्विमात्रकः ॥ リ সুন্ধজাহাঙ্ক:–RRা: धैवतीमध्यमोद्भूतष्ठक्कैशिकसंज्ञकः। धैवतांश्ाप्रह्न्यासः काकल्यन्तरभूषित: । भूषित मोक्षदेवः दैत्यावसाने श्वङ्गारबीभत्सरससंश्रये । स्वल्पसप्तमगान्धारो ग्रह्ांशार्पितधैवतः । अपन्यासों निगौ चैव विकुिरवृषभखरः। उत्तरायतमूछायां ताने सति सुवर्णके । मीनकेतुमहाकालदेवताभ्यामधिष्ठितः । धैवतीमध्यमाजात्योर्जायते टक्ककैशिक: ॥ धैवतांश्ास्तदन्तश्च स्वल्पद्विश्रुतिकस्वरः। मध्यमधैवतीजात्योजयिते टक्कैशिक: । षड्जग्रामेण संबद्धो लक्ष्यते टङ्कैशिकः। षड्जमध्यमपूर्वाभ्यां प्रामाभ्यामेव जायते । चतुःश्रुतेिश्वरयुतो धैवतो ग्रह्णेऽशके। न्यासे निषादगान्धारौ काकल्यन्तरसंयुतौ। संपूर्णो लक्षेितं चैव टक्कैशिकलक्ष्णम् । নক্কা: प्रड्जग्रामसमुद्भूतष्टकरागो निरूप्यते। षड्जो महेंऽशे न्यासे च निषादः पञ्चमो मतः । अल्पौ निषादगान्धारौ ककल्यन्तरसंयतौ। संपूर्णश्च भवेदेतत् टकरागस्य लक्षणम्॥ –माषीरागः न्यासांशप्रहृषड्जको.........षड्जिसंभवः। स्वल्पस्वीकृतधैवतर्षभरवस्संवादेिमध्यध्वनिः । ठेव ३४ टङ्कमुखः-देशीताल: नजौ नभौ प्लुतश्चैव ताले टङ्कमुखाह्वये १७ मात्राः । तालप्रस्तारः टङ्कारप्रेिया-मेलरागः (गमनश्रयमेलजन्यः ) (आ) स रेि म ग म प ध नि स . (अव) स नि प म ग रि स . टम्बकी-अवनद्धम् एवं विधा च या लघ्वी टम्बकी सा प्रकीर्तिता । एवं विधा निस्साणवदित्यर्थः । सोमेश्वरः टीपा-वंशे वादनक्रमः मुखसंयोगसाङ्कटयवादिते मुखरन्ध्रके। दीपा पटीयसा चक्षुस्ते प्रकारं पुरातनाः - কুম: तारस्था मुखर्सयोगसङ्कटे मुखरन्ध्रके । तं वाद्नप्रकारं च दीपामाचक्ष्ते जनाः । टीपिः टीपेिरावृत्तिर्वर्णानां टिरिकीयभिसैज्ञिनाम् । る शाङ्गेंदेवः কৃষ্ণম: ठकः--मेलरागः रिधौ तु कोमलौ ज्ञेयावाभीरी मूर्छनायुते आरोहे च धवज्र्यत्वं रागे ठक्काभिधानके ॥ तृतीयप्रहरोत्तरगेयः ठकसैन्धवः-रागः । षड्जग्रामेण संबद्धो ठक्कसैन्धव उच्यते । षट्जग्रहांशकन्यास: पञ्चमाल्पस्सपूर्णकः । काकलीखरसंयुक्तः स्याद्ान्धारनिषादयोः। निरूपितमेिति स्पष्ट ठक्कसैन्धवलक्षणम् । अहोबिल: ठेवा–देशीलास्याङ्गम् यत्रात्तरङ्गितौ शश्वदपाङ्गौ भावगर्भितौ । नर्तने मृगशाबाक्ष्याः सा देवा कथिता बुधैः॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/133&oldid=157762" इत्यस्माद् प्रतिप्राप्तम्