एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वामे वामकरधात: स्कन्धकस्थानमश्चितः । डकारबहुलो वाद्यो डम्सः परिकीर्तितः ॥ सोमेश्वरः

-स्थलस्थध्वाडनृतम्

चतुस्तालान्तरौ पादौ पताकौ प्रसृतौ यदि ! पार्श्वेयोरुट्झतिं कृत्वा भ्रमयन्मस्तकेोपरि । पाश्वन्तरे दक्षिणेन पदा भूतलमाश्रयेन्। यद्वा तदा डाल इति प्रथेितः पूर्वसूरिभिः । –देशीलास्याङ्गम् किञ्चिञ्चलत्करन्यस्तमुक्ताफलमनोहरम् । नर्तने निभृतं गात्रचलनं डाल उच्यते ॥ वेम: डिम:–रूपकम् षोडशनायक्युतः यथा- नरवोद्धरणम् । विख्यातवस्तुविषयः, यथा - वृत्रोद्धरणम् । द्वीनरसकाठययेोनिः, प्रख्यातनायकः, मायाकुहृकसम्पूर्णः, इन्द्रजालसमाकुल:, पिशाचसुरासुरयक्षरक्षेोनागसङ्कला, उल्कापातावकीर्ण, कैशिकीवृत्तिर्हीन:, चतुरङ्कः, मुखप्रतिमुखगर्भनिर्वहणाख्यचतुस निधक्ः । सागरनन्दी ( xచ్న పి e श्रृङ्गारहास्यवज्र्य शेपैस्सर्वे रसैस्समायुक्त । प्रख्यातवस्तुविषय: प्रख्यातोदात्तनायक्काइवैव । रौद्रभयानकबीभत्सवीरकरुणाडुतोपेत। मायेन्द्रजालबहुले बहुपुस्तोत्थानसंयुक्तः ॥ निर्धातोल्कापातैरुपरागैश्चन्द्रसूर्ययोर्युक्त । युद्धनियुद्धनिबद्धः सॆफेटकृतश्च कर्तव्यः । सात्वत्यारभटीभ्यां वृत्तिभ्यामन्वितो डिमः कार्यै: । षोडशानायकबहुल: तद्धैर्नानाश्रयविशेषः । अङ्गिरौद्ररसोपेत: बीभत्साद्विनिरन्तरः । सप्रवेशकविष्कम्भश्चतुरङ्केो डिमः स्मृतः । इदं त्रिपुरदाहाख्ये लक्षणं ब्रह्मणोदितम् । उदाहरणमेतस्य वृत्रोद्धरणमुच्यते । तारकोद्धरणं तद्वत्तत्र तत्र विलेक्यताम् । মীল: शारदातनयः रौद्रो रसोऽङ्गीकर्तव्यश्चत्वारोऽङ्कारसविस्तराः । दीर्घवृतिविचित्रार्थो निर्विमर्शो डिमो भवेत् ॥ सर्वेश्वरः डोम्वक्रिया धुवे चैव तथाभेोगे ताल एकः प्रयुज्यते । प्रहतार्ल परियज्य योज्यस्तालो यथेच्छया | एको रागो भवेदस्या तालद्वितयमेव हि । लक्ष्मेदं डेङ्किकायाश्व कथितं सेोम्भूभुजा डोचिली-ताल: बद्वापणदेशीतलस्य नामान्तरम्। डोचिलीतालो बुधैर्बद्धापणः स्मृतः। पृथक् लघुद्वयी तत्र सविरामा गता यथा ॥ डीम्बकृतिः-भाषाङ्गरागः (वीणायां वादनक्रमः ) मध्यषड्जं ग्रहं कृत्वा द्वीतीयखरमेत्य च । तृतीयं च द्वितीये च वेिलम्ब्याथ प्रहँ स्पृशेत् । प्रद्दात्ततस्तृतीयं च तुरीयं च ततः परम् ।। तृतीयान्तं समेत्याथ स्थायेिनेि न्यस्यते यदा ॥ तदा डोम्बकृतिर्हेया भूपाली सैव सम्पदा। एतस्या मध्यमस्थापेि लक्ष्यज्ञै: प्रायश: स्मृतः । सोमेश्वरः कुम्भः वेश्मः 一{町: व्रवणाई डोम्बकृतिस्सांश धान्ता रिपोझिता । उँोम्बक्रिया-भाषङ्गराग: या भिन्नषड्जे त्रवणा तदह्नं डेोम्बक्रिया भूपतिनोपदिष्टाः सांशग्रहाधैवतविश्रमाढधा विवर्जिता चर्षभपञ्चमाभ्याम्॥ हेमन्तकाले प्रथमे दिनार्धे प्रगीयते वा करुणे रसे च । षड्जखरस्थानकृतावसाना तामेवरत्नाकरकृजगाद ॥ कुम्भः इम्मीरः —RFI: अतः परं मिन्नषड्जसमुद्भूता लावणी... । तदङ्गं स्यात् डेम्बकृतिधैवतेन्याससंयुता । षड्जांशा पञ्चमेनापि ऋषभेण विवर्जिता। एवॆ डेोम्बकृतिं प्राह् विचारचतुराननः । धैवर्ताशग्रहन्यास निजस्थाने प्रकपिताम्। पन्वमर्षभहीनां च तज्ज्ञा डेोम्बकृतिं विदुः॥ धैवतांशग्रहन्यासां परिहीनां समखराम्। अगिान्धारं तारमन्द्रां तज्ज्ञा डेोम्बकृतिं विदुः । हृरिः - सोमेश्वरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/134&oldid=157763" इत्यस्माद् प्रतिप्राप्तम्