एतत् पृष्ठम् अपरिष्कृतम् अस्ति

डोलम्–चालक: यत्र ह्स्तावुभौ त्र्यस्राचूर्ध्वाधोवद्वनक्रमात्। लीलया लुठतो डोलं चालकं तं बभाषेिरे ॥ डोलः--हृतः विरलाहुली पताकौ चेढम्बमानौ ऋथंसकौ। तदा डेोलाभिधेो ह्रतः वेिषाद्वे मद्वमूर्छयोः । व्याधौ च संभ्रमे गर्वगतावपि से युज्यते । धीरै: स्तब्धो डेलेितो वा पाइर्वयोर्लेक्युक्तितः। झलोकाः आस्कन्दाभ्यां श्नथौ स्यातां पताकौ पार्श्वलम्बितौ यस्मिन्नेष भवेड्रलेो विषादे संभ्रमे मदे । अभिघातामयावेगमृछ्ास्त्रक्ष्ताद्विषु । ज्यायङ्गः विस्रस्तांसो लम्बमानः पार्श्वयोशिथिलाङ्गुलिः। पताको यत्र डेोलेोऽसौ विनियोगेोऽस्य क्श्यते । असकृद्भ्रमितः पश्चात् पुरतः संभ्रमे भवेत् । व्याधौ मदे विषादे च मूछादौ च यथोचितम् । हृतोऽसौ विनियोक्तव्यो लेक्ज्ञै: नाटयकर्मणेि । डोळकः–देशीतलः डोल्लकः प्रतिमट्टस्य नामान्तरम्। डोलापादमू–करणम् ऊष्र्वजानुविधानेन पाद्मदाय कुञ्चितम्। डेलापादं भजन् डेोलैः प्रयोगवशगौ करौ। यत्र कुर्वीत तत्वज्ञैर्बोळापादमुदीरितम्॥ डोलापादा-चारी कुञ्चितं पाद्मुरिक्ष्नं डोळितं पार्श्वेयोर्यदा । अश्चितं पार्णिनान्यलेझेलापादा तदा भवेत्॥ डोलाविहारः-संगीतश्वृङ्गाराङ्गम् आन्दोलनक्रीडा डोलाविहारः। डोळुवाद्यम् . कुम्भकर्णस्य बोधार्थे रावणेन विनिर्मितम् । षोडशाङ्गुलविस्तीर्णै प्रादेशद्वयमायतम्॥ वँमः उथु: वेमः भोजः तत्त्वम् ढेङ्गीताले गुरुलघुगुरूणी स्युर्यथाक्रमम्। वेम रगणेन तु ढेङ्किका । ऽ । ऽ o श्रीकण्ठः त तक्रावी-मेलरागः (मेचकल्याणीमेलजन्यः) (आ) स रि स ग म प नि ध नि स . (अव) स नि ध प म ग स . মঞ্জ तचन्दम्–देशीनृतम्

  • * * * * * न्तचिदं भवेत्खण्डत्रयात्मकम्। साभोगं मानसहितं तालत्नयलयान्वितम्।

वेद्: तण्डुभट्टः अयमेव प्रायशः नन्दिकेश्वरः स्यात् । तण्डुभट्टनाम्ना बह्वो मतभेदाःसन्ति। ज्यायसेनापतिना नृत्तरत्नावल्यामुक्ताः । भावप्रकाशकाराभिनवगुप्तौ तं स्मरतः । अस्य ग्रन्थेो न लब्धः । नन्दिकेश्वरशब्दे द्रष्टव्यम् । ततम् ततं तन्नीगर्ते वाद्यम् । भरतः तचम्-मृदङ्गवाद्ये अक्षरानुसरणं वादनम् अक्षरसदृं वाद्यं सुकुटपदवर्णै तथैव नृत्तसमम् । सुविभक्तकरणयुक्तं तत्त्वे वाद्ये विधातव्यम् । সংল: -गीतवाद्यमेलनप्रकारः तद्वाद्ये तत्त्वमित्युक्तं तद्वथनक्तीह गीतगम्। वेिराममक्षरं गीतिं वर्णान् जात्यंशकादेिकाम् । तालं लयं यतिं चैव गीतेनैकमिवागतम् । लयतालकळायतिगीत्यंशकभावकं भवेत्तत्त्वम्। लयेति द्रतमध्यविलम्बितजा विज्ञेयास्तु त्रयो लयाः ধরে: तालेति । चचत्पुटाद्यः । कलेति । तेषामेककलाद्यभ्यासः। यतिः समा, ओघा, गोपुच्छादयः । अक्षरै विरामरूपो यो विच्छेदः । विदारी गीतविश्रामस्य कारणम्। प्रह्ांशकारेि दश

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/135&oldid=157764" इत्यस्माद् प्रतिप्राप्तम्