एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९ নদীস্তু স্নাল तनुमध्या-धुवावृतम् षडक्षरा - आद्ये पुनरन्ते यस्य गुरुणी चेद् ।। ज्ञया तनुमध्या गायत्र समुत्था । यथाँ • एसो गिरिराओ (छाया) एष गिरिराजः । मध्यमाधमपात्राणां तनुमध्यां प्रयोजयेत् । हृर्षपञ्चमभाषायां ताल: पाटाक्षरेण तु । -षडक्षरवृत्तम् ( तयगणैौ ) तनूनपात्-तानः मध्यमग्रामे गर्हीनषाडवः । प म रिस नेि ध, तन्त्रीषु खरस्थापनम् (अयं क्रमेो दक्षिणदेशेऽद्यतनकालेोपयुक्तायां वीणायां प्रयु क्तः, संग्रहचूडामणिग्रन्थादुद्धृतः । तत्र श्रुतय: चतुर्विंशतिः । सार्यस्तु द्वादश । साय्र्यन्तरे पुनर्द्वादश । आहत्य चतुर्विशतेि सायै: ) तीव्राख्यादेिश्रुतिभ्यश्च स्वरस्त्रिहादिहेोदेिता: । ते च गान्धर्वगानैकयोग्या वेद्यास्त्वया शिवे ॥ नरगाने सलक्ष्याणि लक्षणानि बुवेऽधुना तीत्रादेिका याः श्रुतयः क्षोभिण्यन्ताः प्रकीर्तिताः ॥ विहाय मार्जनीं तत्र क्षेोमेिणीं च श्रुतिं तथा मिलनादेकमेकस्य ग्रहाद्द्वादशर्क भवेत्। प्रथमा च द्वितीया च मिलेिते प्रथमं ग्रहम्। तृतीया च चतुर्थी च द्वितीय प्रहमेव च ॥ इत्येवं द्वन्द्वमिलनाद्वहद्वादशकं विदुः। स्वरास्सम प्रकृतयो विकृता नव कीर्तिताः । षोडशानां स्वराणां च नामानि श्रृणु पार्वति। सार्या च प्रथमे जात: शुद्धे रिषभ इष्यते । द्वितीयसोपानगतै शुद्धगान्धार इययम्। चतुश्श्रुतीरिषभ इत्येतैौ द्वौ परिकीर्तितौ ॥ কুমল: चतुश्रुतैौ धैवते तु निषादन्नुद्ध इष्यते । धैवते कैइयनिषादेऽन्यः पृथक्स्थतः । तारषड्जस्वरश्चेति द्वादशामी विभेदतः । एते स्वराः क्रमेणैव द्वाद्शाधोमुखार्थिता । सप्तस्वराणां भेदेन वीणायां षोडशस्वराः । प्रक्रमद्वयभेदेन द्वात्रिंशद्भेद् उच्यते । तन्नीचतुष्केऽपि षड्जपन्वमावष्टभेदिनैौ । मध्यमष्षोडशविधः चतुर्विंशतिभेदिनः । निषादर्षभगान्धारधैवता इति वैणिकैः। अष्टविंशोत्तरठ्ठातमहत्य भवति । तत्राप्रसिद्धस्थानानि कतिचेिद्वर्जितानि च । परमेश्वरः तन्वी–धुवावृतम् (सप्ताक्षरम्) तृतीये पञ्चमे चैव गुरुर्येन्न तु नैधनम्। सदा तूष्णक्कृते पादे तन्वी सा नामतो यथा ॥ पेिय कामुओ विय । प्रियकामुक इव । —সুন: ऋषभस्य द्वितीयश्रुतिः। मण्डलीमते तारर्षभयैव । तपनम्-अङ्गविकारः परितपनमित्यप्युच्यते। राहुलकादिमिलैंक्षितानि मौग्ध्यपरितपनादीनि शृङ्गारचेष्टारूपाणि अंभिनवगुप्रेन न स्वीकृतानि भवन्ति। प्रियजने कापि गते प्रह्ाराधैमपेि वागच्छति स्वयमेव परिकल्पितदौर्भाग्यन्वरगृहीतक्षणरुदितश्वसितस्वप्नद्वारावेक्षणशिरोव्यधाद्विविषयॆ तपनम् । सागरः । नागच्छति प्रियतमे प्रह्राधैमात्र मुद्वेगिनॆ वेिविधचेष्टितमङ्गनायाः । सख्या: पुरःश्वसनरोद्नमात्मभाग्य निन्दादेिकं कविवरास्तपनं वदन्ति । प्रद्मश्रीः तसम्–दर्शनम् निपतद्रूपुटं शुष्यत्प्रभे तप्तमुदाहृतम्। तम:–संगीतश्रृङ्गाराङ्गम् निशागमान्धकारस्तमः । - भोज:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/136&oldid=157765" इत्यस्माद् प्रतिप्राप्तम्