एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरलम्–दर्शनम् आलेोलतारकं यतु तरलं तत्प्रकीर्तितम् । तरलं तदिति प्राहुर्लोलताराकनीनिकम् ।

चॅमः ঋত্বিন্ধনেলস: तरलरञ्जिनी-मेलरागः ( मायामालवगौल्मेलजन्यः ) ( अा) स रेि ग म प ध नि स . (अव) स नि ध म ध प म रि गरि स . तरहरमू–देशोलस्याङ्गम् आभुजं यत्र नर्तक्याखुझ्दोलनकुन्भयो। ! सत्वरं कम्पनं नृत्ते प्रोक्तं तरह्रं तु तत् । ज्यायनाशोको धरहरमिल्यवोचताम्। तर्क्लतिका-मेलरागः (मयामाल्वमेळजन्यः ) (आ) स रेि म प ध स. (अव) स ध प म रि स. तर्क:–शिल्पकाङ्गन् वेितकै: क्राखिदेियादिदुष्यन्तवचने यथा । शारदातनयः आत्मविचाराधीनेोऽर्थावग्रह्स्तकैः। यथा - नन्ड्यन्तीसंहारे भर्तेयादि समुद्रदत्तवचनम् । স্বাক্ষায়: दुष्यन्तवचनं शाकुन्तले । नन्दयन्तीसंह्ारः पुष्पभूषितके षष्ठेऽङ्के । तलग्न पतिताम्रं चोद्धृताम्रं भूमिलग्नमथोद्धृतम् । कुञ्चन्मध्यं तिरइवीनमेिति षोढा तळं विदुः। चिश्रद्ासः अन्वर्थम्। –देशीलास्याङ्गम्। पाटाद्याः प्रतिभासन्तो दुष्करास्सुकरा इव। क्रमादृङ्गसमायुक्ता यत्र तत्तळमुच्यते । --ધતુિં: - - दक्षिणाङ्कुष्ठतो हन्ति वामाङ्कुष्ठनिपीडिताम्। । तन्त्रीं यत्र तदाचष्ट तल: सोढलनन्दनः । जयायनः १२ परिवर्तनतो वामपाथै सततमश्रिते तत्कुचक्षेत्रसंवेिष्टो यस्य पुष्पपुट: कर: । तलपुष्पपुटं तत्स्यात्पाद्देऽमतलसञ्चरे । समपादं लताह्वस्तावङ्गस्य चतुरस्रता । साधारणमेिदं नृत्तप्रयोगारम्भ इष्यते । करणेषूरसि प्रायो वामस्यात्खटकामुख चरणस्यानुवादी तु करो वामेतरो भवेत्। यदा वामकरस्यादौ प्रयोगस्यात्तदा पुनः । वक्ष्: क्षेत्रे विधातव्येो लताह्वस्तस्तु क्षेिण: । चतुरस्रत्वहेतुत्वाद्वैष्णवं केचिदूचिरे। करुणाभिनयेष्वेव हस्तो वा चरणोऽथवा ॥ प्राधान्याद्दक्षेिणः प्रेोक्तो विशेषेो यत्न नोच्यते तलपुष्पपुटं तत्स्यात् यत्राध्यर्धेिकया परम्॥ निष्क्रामेद्दक्षिणे पार्श्व व्यावृत्य समगौ करौ । परिवृत्य ततो वामे सन्नतं पार्श्वमागतौ । बामस्तनसमक्षेत्रे स्यार्ता पुष्पपुटीकृतौ । तळसञ्चरपाद्श्व कर्तव्यः श्रेोक्तलक्ष्णः । तलमित्येकदेशेन ज्ञेयेोऽत्र तलसञ्चरः । तेन पुष्पपुटं युक्तं तलपुष्पपुटं विदुः । एवॆ सर्वत्र विज्ञेयाः करणेषु निरुक्तयः । दीयते नर्तनारम्भे देवेभ्य: कुसुमाञ्जलेि: । अनेन करणेनेति पूर्वमस्य प्रकीर्तितम्। रङ्गे पुष्पाञ्जलिंक्षेपे लक्षिते योषितामपि । जयायनः ভূমন্ধী: तलप्रहारः-ह्रतपाटः वामांसचालनाद्वामपुष्करे वामपाणिना । निपीडनादपि तलप्रहारो जायते यथा ॥ दे धां हें दिकिट किट झें रितदिधि तधि तः । तलमुखवर्तन। यदा तलमुखौ हृतौ वर्तितौ स्वोक्तरीतितः सौष्ठवेन तदा धीरैरुक्ता तलमुखाह्वया॥ चतुरश्रौ करौ हंसपक्षौ कृत्वैव पूर्ववत्। अन्योन्याभिमुखौ त्र्यश्रौ समाप्तौ खखपार्श्वगैौ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/137&oldid=157766" इत्यस्माद् प्रतिप्राप्तम्