एतत् पृष्ठम् अपरिष्कृतम् अस्ति

–वीणायामुभयह्तव्यापारः तलेन दक्षेिणेो हृन्ति तन्निक् यत्र तां पुनः । वाम: स्पृशति तजैन्या तलइस्तस्तदा भवेत् । तलातेि:–पादः सशब्दुं ताडनं भूमेः तलेन स्यात्तलाहृतिः । ताण्डवे धावने कीपे घर्घरीणां च वादने ॥ तलोद्धट्टितकम्-पादमणिः तलाग्राभ्यां स्थितौ पादौ फ्र्यायेण मुहुर्मुहुः । यत्न तालानुसारेण पाष्र्णिभ्यां पृथिवीतलम् ॥ ताडयन्तौ चतुर्दिक्षु विदधाते गतागतम् । तछेद्भट्टितकं प्राह् तत्सङ्यामधनञ्जयः । तलोद्वृत्ता-देशीचारी अङ्गुलीपृष्ठभागेन प्रपदे यत्र सत्वरम्। पुरतत्सरतसैषा तलेदृतेति कथ्यते ॥ तवमुरी-मेलरागः ( खरह्रप्रियामेलजन्यः ) (आ) स रि ग प ध स. (अव) स नि ध प म ग रि स ता–तालः (तालपातस्य विहृम्) ताडनम् किन्नर्या वामह्स्तव्यापारः । तत्र द्रष्टव्यम् । ताडितः--एाद्: पाणिना भुवमालम्ब्य तलस्यांग्रेण ताडयन्। ताडितः कोपगर्वादौ घर्घराणां च वादने ॥ ताण्डवें--नृत्तम् आसारितादिमिर्गतैिरुद्धतप्रायवर्तितैः। करणैरङ्गद्दरैिश्च निवृत्ते विषमैरिह्। ताण्डवॆ तण्डुना प्रोक्तं नृत्तं नृत्तविदो विदुः । ताण्डवप्रिया–मेलरागः (हृरिकाम्भोजीमेलजन्यः ) (आ) स रेि ग म प नि ध नि स नि स. (अव) सनि प धनि प म ग म रि गरि मग स. कुम्भ: মন্ত্ৰ तानफलम् तान: तनोति विस्तार इत्यस्मात् घञि तान इति स्मृत: रागा यैस्तन्यते प्राय: स्वरास्ते तानका मताः । पण्डितमण्डली तानत्वसमर्थनम् नचैतेर्षा मूर्छनत्वमेषु यत्त्वरलोपनम्। नन्वेकस्मिन्खरे लुने स्वरूपप्रच्युतिः कुत: यदेकदेशविकृतमनन्याकारमीरितम् । मैवं रक्तिप्रधानत्वादस्य स्वरविलोपने । तानरागान्यतापत्तेः रक्तियुक्तिर्देवीयसी । तस्मात्सामस्वरैर्युक्ता मूर्छनोक्ता मनीषिभिः॥ षट्पञ्चस्वरकास्ताना भिद्यन्तेऽतः पृथक् ततः । नन्वेवं मूर्छनाः शुद्धाः सान्तराः काकलीयुताः तद्द्वयोपचिताश्चैव षाडवौडुवितीकृताः । घृथक् बतुरशीति स्युरेवं षत्रिंशता युतम् । शतत्रयं भवेयुङ्क्ते न चैवे मुनिसम्मतम्। तानाश्चतुरशीति: सुयुरिति तद्वचनं यतः॥ विकृतखरलोपोऽतो नात्र विद्भिश्विकोर्षितः। प्रामाण्यान्मुनिवाक्यस्य शुद्ध एवात्र सम्मताः । तानफलम् यद्यज्ञनामकस्तानेो येो योऽत्र परिकीर्तितः। तं तं सम्यग्विदम् गाता तद्यज्ञफलमश्नुते । भरतादिपराप्तानां मुनीनां वचसामिह । प्रामाण्यादागमत्वेन सुवचत्वादमुष्य तु ॥ ननु यागादितः काललेशवित्तादिसाद्धश्यतः। यत्फळं तत्कथं तानगानमात्रेण साध्यते । तस्माद्युक्तमत्रोक्तं तत्तन्नामक्रतूद्भवम् । तानैरवाप्यते पुण्यमल्पहेतुसमापितैः ॥ का गतिस्तर्हि वाक्यानां पराप्तानां त्वयोच्यते । अर्थवादवदेवास्तु प्रवृत्युत्पादकत्वतः ॥ उपयोगस्तदुक्तीनां नैतदत्रोपपद्यते। यतोऽत्न कालल्लेशादिगैौरवं लाघवं तथा ॥ कारणानां कचिद्दृष्टं न प्रयोजकमादृते । तथाहेि द्वादशाहादिबहुकालादिसाध्यतः॥ नाम्नो नारायणस्योक्ता पापनिर्मुक्तिहेतुता । झेशसाध्यादेियागादेरश्वमेधाद्वित: फलम् । कुम्भः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/138&oldid=157767" इत्यस्माद् प्रतिप्राप्तम्