एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tą নানা: विंशतिर्मध्यमग्रामे षड्जग्रामे चतुदर्श ! ताना: पञ्चदश प्रोक्ता गान्धारग्राममाश्रिताः !! भरताचार्यस्य खशास्त्रे प्रयोगाङ्गता गीतोपयोगिनः षड्रजमध्यमग्रामयोः अनुळेोमषाडवॆौडवाभ्यां चतुरशीतिमथ तानानुक्तवान्। नृतान्यद्देवः तानसंख्या एकैकस्यां मूर्छनायां प्रस्तारविधिमाश्रिताः । व्योमवेद्खभूतानि तानास्स्युः क्रमसंयुताः । षट्पञ्चाशन्मूर्छनास्था: पूर्णकूटास्तु सक्रमाः । एभिस्सन्ताडिता जाता: तत्संख्यां सेगृणाम्यहम् । भवेदक्षिद्विनागाश्विमेिता ग्रामद्वये भवेत् ॥ \రిధి कुम्भः शून्यवेद्ाश्विनासत्यवसुनेत्रमिताः स्फुटाः । マく、R8の पण्डितमण्डली इति पूर्णकूटतानसंख्या । संपूर्णकूटतानाः २८१८४८. त्वरान्तरकूटतानाः ५४४. षाडवकूटतानाः ३१६३२. सार्मिककूटतानाः ९४. औडवकूटतानाः ३८००. गाधिककूटतानाः १२. आहत्य ३१७९३०. सरिपान परियागन्निषाद्स्य च वर्जनात्। षड्जग्रामेऽत्र ताना स्युरष्टाविंशति संख्यकाः ।। यदा खुर्मध्यमग्रामे सरिँगैस्सप्तवर्जितः । एकश्च विंशतिस्तानाः तदा सुयुर्मूर्छना क्रमात् ॥ एकोनपञ्चाशदिमे षाडवा ग्रामयोर्द्वयोः। सपाभ्यां रहेितास्सप्त निगाभ्यामपि वर्जिताः। हीना रिपाभ्यां चैते स्युराडवा एकविंशतिः। षड्जग्रामे मध्यमे तु रिधाभ्यां सप्त वर्जिताः । प्रामद्वयसमुत्पन्नाः षाडवौडवयोगतः। सर्वे चतुरशीति स्युः शुद्धताना:क्रमात्फुटम्॥ पण्डितमण्डली ताना-भीषरिग: पञ्चमांशान्तिमा ताना भिन्नताने रिवर्जिता। ताना भाषैकिका भिन्नताने याष्टिकसंमतेः ॥ कुम्भः —RFI: गान्धारमध्यमुकृनिषादृमाच पन्यासधैवतवती करुणाश्रया च । अंशग्रह्स्फुरितषड्जनिषादसान्द्रा ताना भवेद्विषभपञ्चमवर्जिता च । मयि: с. तान्तम्–दर्शनम् शुष्यद्भूपुटपक्ष्माम्रे यत्तान्तं तत्समीरितम् । ফাইবারালস্ব: तापनम्न-प्रतिमुखसन्ध्यङ्गम् अपायदर्शनं यतु तत्तापनं । तापनस्थाने शमनं पठितं । तस्यापनयनं यत्न शमनमिति । तस्य विघूतस्य । भरतः अपायदर्शनं तापः । यथा - पार्थविजये गान्धार्या: वेिवसेनेन परिभवे युधिष्ठिरवाक्यम्। केतुि स्थाने अख अनु नयारल्योः प्रहृनिग्रह्रूपं शमनं पठन्ति । यथा - तत्रैव आाः कृतः। एष इतेि भीमवाक्यम् । ताम्रचूडः-हृतः भ्रमरस्य तलस्य चेत्कनिष्ठोपकनिष्ठिके । ताम्रचूडस्तदा हस्ती बालाह्वानेऽथ भत्सैने ॥ गीतादितालमाने चशैध्यूविश्वासनादिषु। सशब्दच्युतसंदंशः कार्योऽसौ छोटेिकोच्यते प्रसारितकनिष्ठस्य मुछेर्यत्ताम्रचूडताम्। विनियोगं सहस्रादेिसेंख्यानिर्देशनेऽस्य च। केऽप्यूचुस्ते तु निश्शङ्केो नैच्छल्लक्ष्येष्वद्दर्शनात् । रामचन्द्रः तारः अलङ्कारविधिशब्दे द्रष्टव्यम्। -गीतालङ्कारः ( प्रतिमठ्घमेदः ) विरामान्तं द्रुतद्वन्द्वं गुरुश्चैकस्ततः परम्। स रङ्गताले गातब्यस्तारश्व प्रतिमठ्यकः ॥ तारकह्रुतः व्याधहस्तौ खतिकौ तु ऊध्र्वाधोमुखसेयुतौ। तारकाख्यकरः प्रोक्तः करटीकाविचक्ष्णै: ॥ पुरोभागे त्वयं हस्तः भूगोले तारके तथा। नखकान्तौ दशैयन्ति तारकाभिधह्स्तकम् । तारमन्द्रश्रसन्न:-वर्णालङ्कारः (सञ्चारी ) क्रमादारोहणं कृत्वा सप्तानामष्टमं खरम् । गत्वा गच्छेत्पुनर्मन्द्रं तारमन्द्रप्रसन्नके ॥ स रि ग म प ध नि स सं.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/139&oldid=157768" इत्यस्माद् प्रतिप्राप्तम्