एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ताक्षॆिकः--मेलरागः ( नटभैरवीमेलजन्यः ) (आ) स रि म प नि स . (अव) स नि ध प म ग रि स. ु ताक्ष्येपक्षवेिलासक:–चालक: युगपत्पार्श्वेयेो: कृत्वा वर्तनावस्तिकं ततः। सम्प्राप्य मण्डलावृया करौ स्वस्वकटीतटम्। रेचितैौ यदि तत्रैष ताक्ष्यैपनिवेिलासकः। वेश्मः एनमेवाशोकः ताक्ष्र्यपक्षविनोदकमेित्याह । ताक्ष्येयशैी-नृत्तहृतैौ व्याख्यातौं गरुडपक्षयो । ताल: द्रतलध्वादिरूपाद्यक्रियामानोपलक्षितः । गीतादिर्क परिच्छिन्दम् कालस्ताल इतीरित: । तालस्तलप्रतिष्ठायामितेि धातोर्घडि स्मृतः । गीतं वाद्यं तथा नृत्यै यतस्ताले प्रतिष्ठितम् । अत्र घडि प्राझे वृद्धिः । तळन्ति प्रतितिष्ठन्ति गीतवाद्यनृत्तानि । यद्वा तन्यन्ते प्रकाश्यन्ते नृत्तगीतवाद्यानि । येनेति तालः । तकारः शङ्करः श्रेोक्तो ळकार३३ातिरुच्यते । शिवशक्तिसमायोगात्तालनामाभिधीयते । জ্বমীঃ ༡༔ ཚ༨ ټه ڼینم *, *N to संयोगे च वियोगे च तलयोरुभयोयँदा ! वर्तते व्याप्तिमान्कीलः स ताल: परिकीर्तितः। अस्र तलठ्ठाब्दत्ताल: । -कालरूपी ननु ताल: काळरूप: कथमित्याशङ्कुथाह्। ताल: कालश्रुपश्चेत्काल: प्राणेो न युज्यते । अपि न्यूनादिभेदेन कालः प्राणः प्रकीर्तितः॥ | तालः कालेो न नित्योऽसौ खण्डः काळखरूपतः। चलनात्प्राणसंबन्धान्मिते जन्मादितोऽपि च । नाप्यनित्यः स तालेऽयं प्रत्यभिज्ञाप्रमाणतः। अनादिकालरूपत्वं नाशकस्याप्यभावतः ॥ सृष्ट्यादेिलयपर्यन्तं वर्तमानस्वतीन्द्रियः। ताले नित्योऽविनाशादेिश्प्रत्ययस्फूर्तिगोचरः॥ ૪૮ तलरागार्णक्मुरामिङ्गलकुसुमः तानि। टीकायुक्तोऽयं ग्रन्थः । तालप्रस्ताराध्यायारंभे ‘सीतारामगुरुं नत्वा सोमाभट्टेन तन्यते ! ग्रन्थे तालकलावाधेों' इत्यस्ति। तस्मादच्युतरायनाम्ना सीमाभट्टः इमं ग्रन्थं (ताळकळाब्धैि) रचितवानित्यूह्यते । अष्टावधानसोमनार्यस्य नाट्यचूडामणिकर्तुः गुरुः सीताराम: । सेोमाभट्ट: सेोमनार्ये एवेति वा तत्खतीर्थो | वैतेि नेिश्चयः , तालकलावेिलासः अस्य कर्ता परमेश्वर इति श्रूयते । अस्माद्ब्रन्थाद्वह्वः श्लेक्ाः | अच्युतरायेण ताललक्षणे उदाहृताः तालचिन्तामणिः अप्पलाचार्यकृतः। स्वोपज्ञव्याख्यया प्रन्थस्यादर्शे लभ्यते तालदीपिका गोपतिप्पकृता । कालः कै. प. १४५०. , तालप्रस्तारः प्रस्तारः क्रमसंज्ञेोऽथ विपरीतक्रमः परः । नष्टोद्दिष्टे द्विधा प्रोक्ते ततश्च पृथगेतयोः । ततस्संख्या च पातालुद्रुतमेरुस्मृतस्ततः l लघुगुर्वोः पृथष्मेरुः पुतमेरुस्तथापरः॥ ततस्सैयेोगमेरुश्च खण्डप्रस्तारकस्ततः । चतुर्णा हारिमेरूण नष्टद्दिष्ट पृथक् पृथक् । वयोविंशतिरित्युक्ताः प्रत्ययाः पृथिवीभुजा कुम्भ: मतमिदं प्राचीनम् । अस्मिन्ननुहूतविरामयोः प्ररेश्ो नास्ति तालप्राणाः कालो मार्गक्रियाङ्गनि ग्रहो जाति: कला लयः । यति: प्रस्तारकश्चेति ताळप्राणा दृश स्मृताः । । अच्युतः तालरागार्णवमुरामिङ्गलकुसुम:–सूडप्रबन्ध : यथाशोभालसिमन्ति यस्रष्टादशसङ्खयया। तालाः पद्ानि रागस्य पाटास्तेना: क्रमस्थिताः॥ वर्णसाम्यमलङ्कारो रसः श्रृङ्गारनामकः । देवादेिवर्णनं छन्दो नानायतिमनोहरम्॥ ध्रेिबिधेोऽपेि लयेो रीति: कैशिोकोवर्णनापि च । वाग्गथकारसज्ञा च क्रमाद्रागादि कीर्त्यते ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/140&oldid=157770" इत्यस्माद् प्रतिप्राप्तम्