एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ तालस्वरूपविचारः सन्धायै तिर्येङ्मुखमन्यताळं इतेिन धार्य किछ दक्षिणेन । तलप्रदेशान्तरलम्बमानाञ्चलाबर्लि सन्धरणीयमेतत्। अङ्गुष्ठवतजैनिकामभागे तस्याप्रभागेन ततोऽन्यर्दयम्। सन्ताडयेन्मध्यमयाय नाद्परीक्ष्णै वीक्ष्णविद्विद्दध्यात्। प्रायः प्रदिष्टा इह सर्ववाद्यसमुद्भवा वाद्यविदांवरेण ॥ कुम्भः तालसमम्-पुष्करवाये तालवाद्ययोः समवापदनम् यच्छरीरं भवेद्ानं कळातालप्रमाणजम्। तत्प्रमाणै तु यद्वाद्यं तद्वै तालसमं भवेत्। –अवनद्ध साम्यम् चञ्चन्पुटादिभागेन गुसुतकलात्मना। साम्यं यदनुवाद्यं स्यात्तत्तालसममुच्यते ॥ तेालखरूपविचारः ताळः काले न नित्योऽसौ खण्डकाळ: खरुपतः । चलनात्प्राणसंबन्धान्मितेजैन्मादेितोऽपेि च । अत्र खण्डकाळ इति लघुगुरुतादिरूपः । जन्मादिति श्वरस्य पञ्चमुखेभ्यो जनिताः तेभ्योऽन्ये ताळा इति । नाप्यनित्यः स ताळेोऽयं प्रत्यभिज्ञाप्रमाणतः। अनादिकालरूपत्वं नाशकलाप्यभावतः॥ सृष्ट्यादृिळयपर्यन्तं वर्तमानस्त्वतीन्द्रियः । तालेऽनित्यो वेिनाशाद्विप्रत्ययस्फूर्तिगोचरः । केचितु तालेो हेि निय एव । यतः तालस्य जनयितृपरिकर एव नष्टः । ताळलु नामेिव्यक्तिगोचर इतेि । । लघुतादिरूपेोऽयमनित्यमिति गीयते। उत्पत्तै बाधकाभावान्नेोधियो विषयान्तरम्। वीचीतरङ्गन्यायेन चोत्पत्तेर्झनिसंभवः । निराकारस्य ताळस्य कालादि: प्राण एव न। कालादिर्वायुभिन्नश्च न प्राणेो भतुमर्हति । | । काळादिर्वायुभिन्नोऽपि ताळस्य प्राण इष्यते। राशेो भ्रूय इव प्राणेो गैोणेोऽयं न विरुद्धथते । तिरश्चीना तालिका–गीताङ्गम् चतुविंशतिगणपरिमाणवस्तुका । तालोडुपानि ब्रह्यताळ इडार्वाश्च चक्रतालश्च सारस: । अर्जुनो मकरन्दश्व महासन्निश्व सप्तमः । सन्नितालस्त्र्यश्रवर्णस्तथा शरभलीलक ! कुण्डनावी यतिमुखः शेखरः परिकीर्तितः । एभिद्वादशमेिस्तालैरुडुपानि भवति हेि। तावन्त्येवेति विबुधा निगन्ति पुरातनाः । करणे स्थानकं तन्न चारी च करयो: स्थितिम्। चमत्कारेण गृहीयात्पदयोस्तलकुट्टनम् । इतेि तालश्रृङ्खला। तेिप्पराजः–देशीताल: तिष्पराजाभिधे ताले मध्यथितविरामकम्। बिन्दुत्रयं तथा पुंखानयं षड्वारवर्जितम् । o ο ο ι ίl o o o ! ! ! o o o i i o o o ! i o o oli ဝ ဝံ ပေ [ ] ၊ गोप्रतेिप्पः तिम्मभूपाल:-देशीताल: तिम्मभूपालके त्रिः स्याद्दुर्वाद्यन्त्युतद्वयम्। sssssssss § §s तिम्मभृपालसोदरः–देशीताल: अनन्तर्र मतान्ताले तिम्मभूपालसोदरे बात्रये युः पगलभूपः कोदण्डविद्युतैौ । šs išs išs i sś तिरश्रीनकुट्टिता–मुडुपचारी । अङ्घैिर्निकुट्टित: पूर्वे खपार्श्वेपरपार्श्वयोः । मध्ये निवेशित: पश्चातिर्यक् तत्रैव कुट्टितः । यत्र सा स्यातिरश्चीनकुट्टितान्वर्थनामभाक् । गोधतिप्प: गोपतिप्पः अशोकः तिरधीना–ग्रीवा पाश्र्वयोरूध्र्वयोगे च चलनात्सर्पयानवन्। सा ग्रीवा तु तिरश्रीनेत्युच्यते नाटयकोविदैः खङ्गे श्रमे सर्पगत्यां तिरश्वीना प्रयुज्यते ॥ नन्दी

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/141&oldid=157771" इत्यस्माद् प्रतिप्राप्तम्