एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तियॆग्गतस्वस्तिकाग्रम्--चाल्कः द्विगुणं लुठितै तिर्यकरावन्योन्यसंमुखौ। आगत्य स्वस्तिकोभूतैौ पुरो वेगात्प्रसारितॊ ॥ तथा स्वस्तिकभङ्गेन तियैन्ौ प्रसृतैौ यदि । तिर्यग्गतस्वस्तिकाग्रं प्रस्तुवन्ति विपश्चितः । तिर्यङ्नतम्–शिरः तिर्यैङ्नतं यथार्थाख्यॆ चिन्तापीडादिषु स्मृतम् । तियेङ्नतोन्नतम्–शिरः तिर्यङ्नतोन्नतं तद्वसुभ्रुवां विभ्रमादिषु । -शिरः तियैङ्नतोन्नतिं प्राप्तं शिरस्तिर्यङ्नतोन्नतम् । बिब्बोकाद्विषु कान्तानां तत्प्रयेोगं प्रचक्ष्ते । तिर्यङ्मुखा-देशीचारी स्थानके वर्धमानाख्ये स्थित्वा पादौ प्रसर्पतः । सव्यापसव्ययेोस्तूर्णै यत्र तिर्यङ्मुखा तु सा । तेियेक्सरणम्–उत्ळुतिकरणम् यत्रैकेनैव पादेन तिर्यगुळुय भूतले । निपत्यैकाङ्क्षिणा तिष्ठेतर्त्तियैक्सरणं भवेत् ॥ तिलकः-गीतालङ्कारः (भ्रुवमेदः) पञ्चविंशाक्षरः पादो यस्यासौ तिलकाह्वयः।। ताले चाचपुटे ज्ञेयो वीरे वाप्युडुतेऽपि वा। ताले चाचपुटे ज्ञेयॆ गुरुळैघुयुगं गुरुः । -ાળ૬મૂષUમ્િ तिलकम्–मात्रवृत्तम्। चतुर्मात्र एकः पञ्चमात्र एकः ज ग ग। तिलकवर्तन नाममात्नप्रसिद्ध । तिवटम्–देशीतृतम् । नवर्जिततवर्गेण गकारेण कञ्चेित्कचित् । ज्याय्नः बेमः विरह्राङ्कः तुम्बरी शुद्धकूटादिभिर्बद्धः खण्डो वर्णसरेण वा । अभ्यसस्यादुते माने तुडुकदीप्तनर्तने॥ द्रुतहुततरं मानमव लक्ष्येषु दृश्यते । उद्वाह्नुवकाभोगे यवान्यतमखण्डकम् । वादनीयं परे प्राहुरन्ये तु तुडुकां जगुः। उद्वहध्रवकाभोगोद्वाहाणां वादनं क्रमात् ॥ इाङ्गैः तुण्डकः-वाद्यप्रबन्धः वाद्यैकदेशॆ वर्गान्तमयॆ वाद्यादेिमध्ययोः । वादयेल्लघुहस्तत्वाद्यै तमाख्याति तुण्डकम् ॥ वाद्यस्य चादौ मध्ये च वर्गान्तो यत्र वाद्यते । वाद्यैकदेशो वाद्यज्ञैः लाघवात्करयोर्द्वयोः । तुण्डकाख्य: प्रबन्धोऽसौ पण्डितै: परिगीयते । तुण्डिकिनी-सुषिरवाद्यम् तुम्बिकिनी, तित्तिरिः - इत्यपि दृश्यते । सैव हस्तद्वयायामा प्रोक्ता तुम्बिकिर्ली जनैः । तुर्तुं तुरीतिवर्णाढया तित्तिरीति स्मृता बुधैः । तुण्डिकिन्योर्युगं बाद्यमेिति वाद्यविदो विदुः । सैव काहलैव । वेमः तुम्बकेिता–कूत्कारदोषः तुम्बको योऽनुरणनप्रायः प्रायेण दृश्यते । तुम्बरी-वीणाभेदः अष्टमुष्ठिमितो दण्डस्तुम्बुर्याः खादिरो मतः। तयैकाङ्गुलकं रन्ध्रे वेष्टनं चतुरङ्गुलम् । सार्ध चोभयतो देयं रौप्यसंवरकद्वयम्। सार्धाङ्गुलेचककुभे सारदारूद्भवं न्यसेत् ।। तस्मात्षङ्गुलादेकं तुम्बकं तत्र विन्यसेत् ।। षविंशत्यङ्गुलात्तस्मातुम्बमन्यं विनिक्षिपेत् ॥ नात्युन्नतं नातिहृत्वमेवं तुम्बयुगं त्विह मन्द्रतन्त्रीस्तु छागाद्यान्त्रसमुद्रुवा l अन्यद् द्वे पटुसूत्रेण निर्मिते तु मनोहरे । एका तन्त्रीत्नये तत्न बद्धव्या ककुभे ततः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/142&oldid=157772" इत्यस्माद् प्रतिप्राप्तम्