एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३ तुरुष्कतोडी वामेन शिखरं धृत्वा दक्षिणेन पताकिकाम् । तुरङ्गिणीगतिः प्रोक्ता नृत्यशास्त्रविशारदैः । तुरङ्गी-गर्तिः अश्रमं च गतिश्शीघ्रं वचोव्यक्तिचमत्कृता । तुरङ्गाणां गतिस्सैषा चमत्कारमनोरमा ॥ तुरतुरी-सुषिरवाद्यम् तुण्डकिनील्यपेि दृश्यते । নুষ্কীৰ্ত্ত:—সাজা: मन्द्रो गतो गभूयेिष्ठेो ग्रह्ांशान्याससनमः तुरुष्कगौडः कथितः पञ्चमर्षभवर्जितः । अयमान्दोलेितः षड्जे केदारो गौड उच्यते ॥ -प्रथमरग: निग्रहांशो रिपत्यक्तैो गबहुर्मन्द्रताडितः। तुरुष्कगौडी वीरे स्यात् मालवीयस्स्मृतो जनैः --নাৰী: ततस्तुरुष्कौडस्स्यात्पञ्चमर्षभवर्जितः । निषादां३ाश्च गान्धारबहुलेो मन्द्रताडितः । परिहीनो निषादांझो गान्धारबहुलस्तथा। मन्द्रेण ताडितः श्रेोक्तस्तुरुष्को गौड उच्यते । जगदेक: गान्धारबहुलो मन्द्रताडितोईरिपवर्जितः। निषादांश्ाग्रह्न्यासः तैौरुष्को गैौड उच्यते । तुरुष्कतोडी-प्रथमरागः मध्यांशा खल्पगान्धारा तोडी तैौरुष्कतोडिका। निषादर्षभबाहुल्या स्वेंरैस्सन्ताडिता मता । —তমালায়; ताडिता खल्पगन्धारा निषादर्षभशालिनी । तोडयेव कथ्यते तद्ज्ञैरिह तैौरुष्कतोडिका ॥ पञ्चमभूयसीति रघुनाथः । • । -रागः । : . ष्कतोडिका चोपा सत्रया गविवर्जिता। उपेत्युपरागः । भट्टसाधवः। मोक्षदेवः भट्टमाधवः तुल्लम्–देशीतृतम् (उडुपाङ्गन्) हृदये शिखरद्वन्द्वं कुञ्चिते स्थानके ततः । चतुरश्रे स्थानके च पर्यायेण पताककौ । प्रसारयेत्खखपार्श्वे कुञ्चिते च ततः श्रयेत् । पुरोऽधस्ताद्वामकरः स भवेद्ळपद्मकः । प्रसारितो दक्षिणस्तु कुर्यादूर्ध्वमधेोमुखम् । शेिश्वरं तु ततः स्थानं चतुरश्रं समाश्रयेत् । पर्यायेण पताकस्य प्रसारः पूर्ववद्भवेत् । कृत्वा तु स्वस्तिकं स्थानं स्वस्तिकावळपद्मकौ । पुरस्तातु तततिर्यक् कुञ्चिता चारिका भवेत्। सहैव दण्डपक्षेण हस्तकेन सुशोभना ॥ चतुर्वारं च तै हतै चतुर्वारं च चारिका । परिवर्तनतः कुर्यात्प्रत्यालीढं ततः श्रयेत् । तत्ा वामो लताह्स्तो दक्ष्णिः पार्श्वेगोर्ध्वगः । पताकः कुञ्चितां तिर्यक् चारीं वामे द्वयं चरेत् ॥ तत्रोर्ध्वगः पताकस्तु शनैर्हृद्यमानयेत्। तलालीढं स्थानकं च पताको वाम ऊध्र्वगः ॥ दक्षिणे तु लताह्स्ते पुनः कुचितमाचरेत्। हृदये शिखरद्वन्द्वं वेिधायैर्वे तत: पुनः । अङ्गन्तरे विपर्यासात्सर्व पूर्ववदाचरेन्। तततिर्यक्कुञ्चिता च चारी पर्यायतो भवेत्। हृदये चाळपद्मस्य द्वयेन परिवर्तनैः।। सहैव कुञ्चितां चारीं पुरतः पृष्ठतैस्तथा ॥ पश्चात्सरलतश्वारी स्वीकुर्यादपकुञ्चिताम्। पादयेो: स्वस्तिकं कृत्वा ललितैौ नृत्तह्स्तकौ । पुरोध्र्व च विधायादैौ भ्रमरीं चारिकां चरेत्। अधः पार्श्वद्वये चैव कर्तव्यावळपद्मकौ ॥ हृदये शिखरद्वन्द्वं मण्डले स्थानके पुनः । पताके दक्षिणे पार्श्वे संप्रसाथै च गारुडम्॥ कृत्वा तु कुन्वितस्थाने सहैव परिवर्तनैः। गृहीयात्कुञ्चित चारीमेवमङ्गान्तरेण च। सहैवोदुतकं कुर्यात्पुरतः स्वस्तिकं भवेत् । अलपद्माख्यकरयोश्वतुरश्न भवेत्तदा । पाद्भर्वयेोः संप्रसारः स्यात्करयोस्तु पताकयो: ॥ वामपादे दक्षपदं संस्थाप्य भ्रमरीं चरेत्। पुरो दक्षपदं स्थाप्य सह तेनाळपद्मकम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/143&oldid=157773" इत्यस्माद् प्रतिप्राप्तम्