एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रुते द्रुते विरामः स्यात्तद्दूताभ्यां तृतीयकः। तद्वैतथुथुगधिक्कथ डधिद्दिल्यडम् ।। ० ! ठे। ४ ।। सुधाक्लक्षः तृतीयकामोदः-रागः अंशाग्रह्न्यासनिवासिषङ्जो गान्धारमन्द्रस्समशेषनाद्: । सर्वम्ठरैस्त्वल्पकषाडूजिकायां जातः कमोदस्तु भवेतृतीयः॥ নীল: दुते गान्धारमन्द्रपूर्णः षड्जन्यासप्रह्इाकः। समभिश्व स्वरैस्स्वल्पः कामोद्स्त्वपरं भवेत् । तृतीयप्रहरगेया:-रागाः वराटी तोडिका चैव कामोदी च कुडाद्रका । गान्धारी नागशब्दी च तथा देशी विशेषतः ! शङ्कराभरणो ज्ञेयो द्वितीयप्रहरात्परम् । दामाद्रः तेजः अधिक्षेपावमानादेः प्रयुक्तस्य परेण यन्। प्राणात्ययेऽप्यसह्नं तत्तेजः समुदाहृतम्। समानानां वशीयत्वं कर्मणा मनसा गिरा । यस्य सन्तः प्रशंसन्ति तदाहुस्तेज इत्यपि । भावविवेकः तेजस्वि अन्येभ्योऽपि च भूयिष्ठा यस्मिंस्तत्परमाणवः। तेजस्वि तद्भवेद्वस्तु चक्षुषां प्रतिघातकम्। भावविवेद्मः নন্ম-সম্বন্ধান্ত্রদু संस्कृतप्राकृताभ्यां च भाषयातिविविस्रया । तेन्नतेन्नेति यइ३ाब्द्: सोऽयॆ मङ्गळसूचकः । - हरिपालः तेनेति इाब् किल तेनक: स्यात् श्रेयःप्रद्दो मङ्गळवाचकश्च । कथं तु तेन्नस्विह् मङ्गळार्थो विह्य चोङ्कारमथेतिशब्दम् । अत्रोच्यते तत्त्वमसीतिवाक्ये सूत्रेषु वा सत्यवतीसुतस्य । तद्ब्रह्मवाक्येऽपि च तैत्तिरीये ब्रह्मैव लक्ष्ये किल तत्पदेन ॥ हरो हरिश्चापि विञ्चिनश्च सुरात्रिका तत्पदकीर्तनेन। अतश्च गानेऽपि च तेन्नकार: ताळप्रयोगेऽपि च तत्तकारः अतीवकल्याणविशेषवाची भवेदयं सर्वजनप्रसिद्धः ॥ रघुनाथः (६ तोडी प्रत्यङ्कं विदूषने वर्तत इयश्मकुट्टः । दिव्यमानुমন্ত্ৰयोगो यत्राङ्केर विदूषकैः i तद्देव तोटकं भेद्मे नाटकस्येतेि ह्र्षबाक् । तदव्यापकमियन्ये नाद्रियन्ते विपश्चितः ॥ विक्रमोर्वशीये विद्षको नास्ति । मेनकानाहुषतोटके प्रत्यङ्गं विदूषकः। तोउकम्–धुवावृतम् यदि चान्यतृतीयकषष्ठगतैः नवमेन च भूषितमेवम्। गुरुभिस्सततं त्विह यद्धटितं तोटकमेव हेि नकुंटकम्॥ रमणी सहिदो रयणी विरमे। रमणी सहितो रजनी विरमे ॥ भरतः તાડપુન્નારાશાધ્યાનમ્ सतीकण्ठदेशस्थसष्यप्रकोष्ठं द्वितीये च ह्स्ते तद्दीयोरुयुग्मम् । ধৰা নাথম্পসংখ্যাঞ্জন্তি भजे सन्ततं तोडिपुन्नागरागम् । तोडी-प्रथमरागः अंशावसाना ग्रहमध्यमाँ स्या ट्रान्धारमन्द्रा च समानशेष । तात्षड्क्तसितुमर्॥ हर्षप्रदा मुख्यरसे च तोडी ॥ -मेलकर्ता आद्यादिमोक्षहरिगन्धरशुद्धमध्य विद्धयश्वकैशिकनिषादमेिदं समानम् । गायन्ति नारदमुखा इह तोडिरागे काचित्कपञ्चम्युतोऽपि स षाडवाख्यः । सरिमधा: शद्धा: । गेोऽन्तरः । कैशिकनिषादः । पेो लतः शुद्धा: । गेोऽन्तरः । कैशिकनिषादः । ੇ -मेलरागः (कर्णाटीगैौडमेलजा) तोडी मत्रयसंयुक्ता गातव्या दिवसोद्द्ये । मन्याहता पकम्पा च गायकस्वान्तरञ्जनी | षड्जपूर्वा तु तोडी स्याद्यत्रोक्ते कोमलैौ रिधै। न्यासः स्याद्धैवतस्तस्यां गान्धारांशेन शोभिता । मेनारोहे तु पन्यासा पञ्चमेनोभयोरपि । । प्रथमप्रहरोत्तरगेया । अहोबिलः पूर्वतेि। श्रुतिद्वयपरियागात्पूर्वसंझेयख परिभाषा। रागसागरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/144&oldid=157774" इत्यस्माद् प्रतिप्राप्तम्