एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ | | यत्रानुदात्तवचनं त्रिधा विभक्ते भवेत्प्रयोगे तु इास्यरससेप्रयुक्तं ततूिगतं नाम विज्ञेयम् । यथा - पुल्लसके रूपके तरलमित्यादि वाक्यम् । -अक्नद्धाङ्गम्। तत्त्वानुगतौघानि ! अक्ष्रसदृशॆ वाद्ये कुटपदृवर्णै तथैव वृतसमम्। सुविभक्तकरणयुक्ते तत्त्वे वाद्ये विधातव्यम्॥ समपाण्यवपाणियुतं सुकुटप्रहारकरणानुगं चैव । गेयस्य च वाद्यस्य च भवेदघाताय तदनुगतम् । नैककरणाश्रयगर्न शुपर्युपरिपाणिर्क द्रुतलर्य च आविद्धकरणबहुलं योज्यं वाद्यं बुधैरोधे ॥ त्रिगता-भङ्गताल: गुरुद्वयं लचतुष्कं गुरुद्वयम् । SS | | SS त्रिगुणनट्टा-रागः नट्टा त्रिगुणपूर्वा स्यात्तद्वदेव मता बुधैः। तद्वद्देवेतेि षङ्जस्यांश्ामह्न्यासत्वमुक्तम् । ஆேடன. त्रिगुणा षड्जभूयिष्ठ हुपाङ्ग षड्जसंभवा। त्रिगुणैव निवणेति गायकेषु प्रसिद्धा स्यात् । –पटवद्यम् प्रत्येकं त्रिगुणीकृत्य त्रीणि खण्डानि यत्र च । वाद्यन्तेऽसौ बुधैरुक्ता त्रिगुणा सा पुनस्त्रिधा । त्रैविध्यादादिमध्यान्ता खण्डानां परिकीर्तिता । खण्डन्यै भवेद्यस्यामेकैकं त्रिगुणं ततः। वाद्यते यत्र सा प्रोक्ता त्रिगुणा बाद्यवेदिभिः । त्रैगुण्यादादिमध्यान्तखण्डानां त्रिविधा च सा । क्रमव्युत्क्रमतो द्वेधा द्वैगुण्यादत्र षडूिधा ॥ ताले च चतुरश्रादावथ कापि दलत्रयम्। मानेनैकेन खण्डस्य प्रयुज्याथ दलत्रयम्॥ त्रिगुण সীতা: त्रिपुर त्रिपताकः-हृतः स एव त्रिपताकस्ाद्वक्रितानामिकाङ्गुलेिः। दध्यादिमङ्गलद्रव्यस्पर्शादौ स विधीयते । पराङ्मुखत्यादाह्वाने लग्नद्वयहुलिकुद्धनात्। बहेि: क्षेिमाङ्गलेिद्वन्द्वोऽधस्तलेऽनादरोज्झिते । नमस्कारे त्वसौ कायै: शिरस्थ: पार्श्वेतस्तळ: । उत्तानिताङ्गलेिद्वन्द्वो वदनेोन्नामने मतः । सन्देहे दधदङ्गुल्यै क्रमेणैव नतोन्नते। अधोमुख: शिरःप्रान्ते भ्रमन्नुष्णीषधारणे तादृगेव किरीटस्य धृतैौ मूर्धीध्र्वदेशगः । अनिष्टे गन्धवाग्घेोषे नासास्यश्रेोन्नसॆवृतिम् । अङ्गुलीभ्यां क्रमात्कुर्वन्पक्षिस्रोतोनिलेषु तु। क्षुद्रेषूर्ध्वमधतिर्यक्क्रमाच्छन्दृधत्तथा अधोमुखचलाङ्गुल्यौ कटिक्षेत्रगतः करः। अखे तन्माजैनें च स्यादधोयान्तीमनामिकाम् । नेत्रक्षेत्रगर्ता बिभ्रत्तिलके तु ललाटगाम्। अलकस्यापनयने दधत्तामलकान्विताम् ॥ স্বার: त्रिपताकम्–करणमू पाद्: कुट्टनसंयुक्तः विपताकौ करावपि । कटिपादावधिस्यातां रेचितैौ त्रिपताकिके ॥ हरिपाल: त्रिपताकर्षतना सव्यापसव्यतो भ्रान्तौ त्रिपताकौ मुहुः करौ मणेिबन्धावधि प्रेोक्ता त्रिपताकाखयवर्तन । अलेगेकः त्रिपाणिकम्-पुष्करवाद्ये पणिप्रयोगः स च त्रिविध:, समपाणिः, अवपाणिः, उपरिपाणिश्चेति भरतः . সিg-মৃদঙ্গা: । त्रिपुटाख्येन तालेन निबद्धस्त्रिपुटः स्मृतः। त्रिपुटे द्रौदुतावादै पृथग्द्वयक्षरसम्मितौ॥ विरामान्त: द्रत: पश्चाद्क्ष्रत्रथसम्मितः । आहृत्य त्रिपुटस्ताले ज्ञेयस्सप्ताक्ष्रीमितः । सरिग सरिगम, रिगम रिगमप,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/146&oldid=157776" इत्यस्माद् प्रतिप्राप्तम्