एतत् पृष्ठम् अपरिष्कृतम् अस्ति

به هم & त्रिप्रचार: षोडशाक्ष्रसंपन्नम् । द्विलेपनं षट्करणं त्रियति त्रिलयं तथा । त्रिगतं त्रिप्रकारं च विसंयोगं त्रिपाणिकम् ॥ दशार्धपाणिप्रहरं त्रिप्रकारं तिमार्जनम् । वेिंशल्यलङ्कारयुर्त तथाष्टादशजातिकम् । एभिः प्रकरैस्सम्पन्ने वाढं पुष्करजं भवेत् । त्रिपुष्करस्य प्राधान्यम् यावन्ति चर्मनद्धानिं ह्यातेोद्यानि द्विजोत्तमाः। तानि त्रिपुष्कराद्यानि ह्यवनद्धमिति स्मृतम्। एतेषां तु पुनर्भेद्ाः इातसंख्याः प्रकीर्तिताः। किन्तु त्रिपुष्करस्यात्र लक्ष्णे प्रोच्यते मया । शेषाणां कर्मबाहुल्यं यस्मादस्मिन्न दृश्यते । न स्वरा न प्रहृाराश्च नाक्ष्राणि न माजैनाः । भेरीपटहझंझाभिः तथा दुन्दुभिडिण्डिमैः। शैथिल्याद्ायतत्वाच्च श्वरे गाम्भीर्यमेिष्यते । प्रायशस्तानि कार्याणि काळे कार्ये समीक्ष्य तु । भरतः भरतः त्रिप्रचार:–अवनर्द्धाङ्गस् समप्रचारो, वेिषमप्रचारः, समविषमप्रचारश्वेति । ये मार्गाः पूर्वमुक्तास्तु चत्वारो नियताक्ष्राः। तच्छेषभूतं विज्ञेयं प्रचारत्रितये बुधैः । समेोऽथ विषमश्चैव तथाचैशेोभयात्मक: । प्रचारस्त्रिविधश्चैवं भरताद्विमतो यथा । यत्प्रकृष्टं तु चरणं व्यापार: करयोर्द्वयोः । आतोद्यस्य विधैौ सद्भिः स प्रचारोऽभिधीयते । प्रचारत्रितयं चैतच्चतुर्मार्गाङ्गमुच्यते । वामेोध्र्वकयोर्वामः सव्यो वै दक्षिणोध्र्वके चापि । कायैस्समप्रचारे ह्यालेिमें वाद्यकरणे तु। बामोर्ध्वकसव्यानां प्रहृतो वामः करस्तु कर्तव्यः सब्योध्र्वकसंयोगात्प्रहतो विषमप्रचारे तु। खच्छन्दतः कराण प्रहतें शेषेषु मागेकरणेषु। अहृितगेोमुखयोगे समविषमे ह्रतसञ्चारः । अयॆ भावः । आलेिप्ताहुितगोमुखमार्गेपूर्वकपुष्करे वाममुव वामहस्तः । दक्षिणे दृक्षिणह्स्तः। प्रहृते प्रवर्तितश्चेत्स समप्रचारः । वामक्ष्णिमुखयेोः व्यत्यस्तकरप्रह्ारः विषमप्रचारः । यथेच्छं इस्तयोः प्रह्ारः समविषमः। स त्वहृितगेीमुखयोरेव प्रयोज्यः । समस्वालिप्तमार्ग। विषमखु वितस्तामार्ग स्यात्। भरत: त्रिमार्जनम् एकस्लिभङ्गिताळेन गेय: पाटपद्रुद्रै: । एको वृत्तत्रयेणाथ वृत्तॆनैकस्त्रिभङ्गिता । एको देवस्त्रयः स्तुत्या त्रिभङ्गिरिति पञ्चधा। अन्यै: पदैरिह्राभोगेो न्यासस्तालस्य नामतः । सोमराजः त्रिभङ्गदर्णसारकम्–चलक खपाश्र्वतो विदिग्भागे पूर्व धृत्वा करद्वयम्। तिर्यक् च मण्डलावृत्या लुठनं युगपद्यदि । कुरुते तद्दिदं प्राहुः त्रिभङ्गीवर्णसंरकम् । त्रिभङ्गीवलितभू–करणमू पादौ च स्वस्तिकोभूतौ त्रिभङ्गीवलितं वपुः। वक्षःस्थ: खटको वामेो दक्षेिणश्च लताक्रः । त्रिभङ्गिवलितं नाम तदन्वर्थमुदाहृतम् । देवण: त्रिभिन्न:-देशीतालः ताले त्रिभिन्नसंज्ञे तु क्रमाल्लघुगुरुपुताः। । ऽ ऽ वेभः त्रिभुवनरायरगण्ड:-देशीतल: ताले ततस्त्रिभुवनपूर्वे रायरगण्डके । बिन्द्वोर्मध्ये च षट्कृवो ललगात्समुदाहृताः ॥ o目 Sll S ||S ||S l|S ||S o, गोपतिष्यः त्रिमार्जनम्न–त्रिपुष्कोरे मायूरी । अर्धमायूरी । कार्मारवी इति । भर्तुः —সধনঞ্জাজন্ম मायूरी ह्यर्धमायूरी तथा कामरवीति च । तिस्रस्तु माजैना ज्ञेयाः पुष्करेषु स्वराश्रयाः । गान्धारो वामके कायै: षड्जो दक्षिणपुष्करे । ऊर्ध्वके पञ्चमश्चैव मायूर्यौ तु स्वरा मताः । वामके पुष्करे षडूजर्षभो दक्षिणे तथा । ऊध्र्वके धैवतश्चैवमर्वमायूर्युदाहृता ॥ ऋषभः पुष्करे वामे षड्जो क्ष्णिपुष्करे । पञ्चमश्चोर्ध्वके कार्यैः कार्मारव्यास्वरास्त्वमी । एतेषामनुवादी तु जातीनां यः रूरो मतः । आलेिङ्गमाजैनां प्राप्तो निषादस्स विधीयते ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/147&oldid=157777" इत्यस्माद् प्रतिप्राप्तम्