एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्नवणेतेि नामान्तरम्। चारुरम्भातरोमैले निषण्णा कनकप्रभा । नताङ्गी हारललेिता कान्तेन त्रिवणा मता । त्रिघणी-मेलरागः गैरीमेलसमुत्पन्ना त्रिवणी मस्वरोझिता । अवरोहणवेलायां षड्जोद्वाहा सरिस्वरा }} सायं गेया । द्रामद्रः --वक्षेोभूषणम्। त्रिव्रणैः–देशीताल: त्रिवर्णो लौ दूतैौ लौ च । ।। ० ० । । –वर्णालङ्कारः (अवरोही ) धा ध ध प म ग ग ग रेि स . -वर्णालङ्कारः अन्यस्वरस्त्रिरावृतो यदा संपद्यते तयोः । तद्वा निवर्णनामानमलङ्कारं प्रचक्षते । सरि ग ग ग म प ध ध ध , तयोः द्वयो: कलयोः । त्रिवली विंशत्यङ्गुलदीर्घा स्यात्सप्ताङ्गुलमिता मुखे । मुष्टिप्रविष्टमध्या सा त्निवली लोहमण्डली ॥ कवलानद्धवदन सप्तरन्ध्रस्सुयन्त्रिता। मध्ये च वेष्टिता रज्वा सूत्रनिर्मितया दृढम् ॥ कच्छास्कन्धे निधायैषा सव्यदक्षिणपणिना । दुं दुं दोमक्षेरै: पाटैः वाद्नीया विचक्षणै: ॥ मधुपानप्रमत्तानां योषितां लास्यनर्तने । बादर्नीया विशेषेण सलोंढें ध्वनिसंयुता ॥ पण्डितमण्डल्ली দুঞ্জি मोमेश्वरः –अक्नद्धम् हरूतप्रमाण त्रिवली कार्या सप्ताङ्खला मुखे। लोहमण्डलेिकोपेता मध्ये प्राह्या च मुष्टिना ॥ ६४ व्यश्रम् त्रिस्थानत्वम्-छ्रुत्करगुणः | तिस्थानव्यशिक्तत्र्व त्रिस्थानत्वमुदाहृतम्। कुम्भः -वंशे फूत्कारगुणः | त्रिस्थानब्याप्तिशक्तित्वै त्रिस्थानत्वमुदाहृतम्। । अयमेव गुण: त्रिस्थानशोभीत्यन्ये कुम्भः मन्द्रे मध्ये च तारे द ब्रिस्थाने शोभनस्तु यः । निस्थानशोभी स प्रेोक्तः स्निग्धत्वादिगुणैर्युतः ॥ त्रिस्थाना-श्रुतिः पञ्चमस्य तृतीया श्रुति: । मण्डलीमते तारपञ्चमस्रैव । त्रिखरः-वर्णालङ्कारः स्वरवर्यं द्विरुचायै तत्पुरस्ये सकृत्तथा। यत्र स्वरकला एवं क्रियन्ते त्रिखरो हि सः । यथा - सरिग सरेिगम, रिगम रिगमप । व्यूत्क्रमेण यथामगरि मगरिस इति । अस्य रूपकतालानुगतत्वेनानुपूर्वविशि ष्टत्वादलङ्कारत्वम् । संगीतसरणेिः मध्यमग्रामे रिधर्हीनैडुवः । ग स नि प म . त्रीठितः-पादः अवष्टभ्य भुवं पाष्ण्यां य: पादाग्रेण इन्ति तम् । स त्रेोटिताभिधे योज्शे गर्वे शेषेऽपि सूरिभिः । अशोकः ब्राटित इत्यपि केचन । त्र्यम्बिनी-मेलरागः (माथामालवगैलमेल्जन्यः ) (आ) स ग म ध नि स . (अव) स नि ध प म ग रेि ग स , व्यथए—ईनन् उदञ्चितं तु यत्तिर्दृक् त्र्यश्रमेित्यभिधीयते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/148&oldid=157778" इत्यस्माद् प्रतिप्राप्तम्