एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ दक्षिणम्। दक्षिणगुजेरी-रागः अथ दृक्षिणपूर्वातु गुजैरी मध्यमखरे । कोंकपतीं. •• • • • • • • • • • • • • • • • • • • • • • • • • {! -मेलरागः गृजैरी मालवोत्पन्नाऽवरोहे मनिवर्जिता । गश्चिष्टमध्यमोपेता धैवतश्चिष्टसखरा। गान्धारमूर्छनोपेता दाक्षिणात्या प्रकीर्तिता । प्रथमप्रहरोत्तरगेया ! -उपाङ्गरागः सन्ताडितखरा नूनं मध्यमखरकम्पिता । क्षेिणा गूर्जेरी ज्ञेया श्रृङ्गारे सा च गीयते । भट्टमाधवः रागः धुरितगूर्जरी दाने रम्या दक्षिणदेशजा ॥ जगदेकः —ামায়ালঘু भामा सुकेशी मलयनुमाणां मृदूल्लसत्पल्लवतल्पमध्ये । श्रुतिस्वराणां दधती विभागं तन्त्रीमुखाद्दक्षेिणगृज्ञैरीयम् ॥ दामोदरः दक्षिणसुरत्नाणविपाट-देशीतालः ततश्व दक्षिणसुरत्राणपर्वविपाठके । युतचापौ तयःपुद्रादाद्यन्ताश्चापपैौ दुतः ॥ ऽ ऽ ० । ।। ० ऽ ऽ ० दक्षिणा-वृत्तिः गीतप्रधानता वाद्यगुणता दक्षिणा मता शार्श दक्षिण वृतिरब्रेष्ट चित्र लक्ष्मविपर्ययात्। कुम्भ: यत् गीतं प्रधानं स्याद्वायं तुहुणतामियात् । । क्षेिणेतेि तु सा प्रोक्ता वृत्तिस्तत्वावबेद्विमि: ॥ नान्यः अयं तालैस्त्रैर्युक्तो मध्ये पाठविराजितः। पुनःपदसमायुक्तो गातव्यो दण्डको बुधैः ॥ सोमेश्वरः निर्युक्तसंज्ञः कथितस्त्रिधातु व्यङ्गोऽपि तालेन पदैः स्वरैश्च। निबद्ध एते रुदितैर्विशेषै सोऽर्थॆ भवेद्भावनिकाख्यजातिः॥ रघुनाथः दण्डकम्-वीणावादनप्रणः निक्षेपपरिवर्ताभ्यां कर्तयाँ च सरेफया । मानेन श्वसितेनापेि मण्डितं द्ण्डकं सतम्॥ به पार्श्वेदेवः स्खलेितो मूर्छना चैव कर्तरी रेफसंज्ञकः। खसितश्चेति यत्र यु: तद्वार्धे दण्डकं विदुः। विक्षेपपरिवर्ताभ्यामुपेर्त केविदूविरे। मूर्छनास्त्नलेिताभ्यां च दण्डकाख्यं विनाकृतम्॥ कुम्भः दण्डपक्षमू–करणम् ऊर्ध्वजानुलताह्स्तौ जानुन्येकस्तयोर्येदेि । स्यादङ्गान्तरमप्येवं दण्डपक्षे तदीरितम् ॥ ২ ज्य़ायनः चारी यत्नीध्र्वजानुः स्यात्करौ स्यातां लताकरौ। तत्रैकं निक्षिपेदूध्र्वजानूपरि यदा पुनः। एवमङ्गान्तरेणापि दण्डपक्षमिदं तदा । “ तपत्स्यत्युग्रविपमे ..... मद्दर्शने” इति लक्ष्मणः । वक्ष्: क्षेत्रं श्रयत्येकोयेन कालेन पार्श्वतः । व्यावृत्या हंसपक्षाख्यस्तेनैव परिवर्तितः॥ प्रसारितभुजन्यस्तस्तिर्यक् पर्यायतःपुनः। एवमङ्गान्तरेणापि क्रिया स्याद्दण्डपक्ष्योः॥ उभयोर्यौगपद्येन प्राहुर्बाह्वोः प्रसारणम्। व्यावृत्तपरिवृत्ते च क्रमेणात्र क्रियाविदः । दण्डपादम्–करणम् यप्त नूपुरपादाख्या दण्डपादाभिधा तदा । । चारी स्यादथ चेत्क्षिप्रं पाणिस्थाप्येत दण्डवत् । तत्तदा दण्डपादं स्यात्साटोपे तु परिक्रमे ॥ अत्रादौ जनिता भट्टतण्डुकीर्तिधरोदिता । एकस्यादूर्ध्वतः क्षेिमः परो जङ्घामुपागतः। करोऽभवदेितेि प्राह भट्टतण्डुः प्रयोगवेित्॥ ज्यीयन:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/149&oldid=157779" इत्यस्माद् प्रतिप्राप्तम्