एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हौडुक्लिकहतपटः पुटं निपीड्य वामेन दक्षिणखङ्गुलीमुखैः। निपीड्यङ्गुष्ठघातेन दण्डहस्तो भवेद्यथा ॥ खुखुण खुस्रुण खेंद्रः खेंद्रः खेंद्रः खेंद्रः खेंद्रः टिरेि टिरि ििर टिरि वेङ्गः -पटवाद्यम् करयोद्वैितयेनाथ मृदुना दक्षिणेन च । यद्वाद्यै क्रियते सोऽयं दृण्डह्तः प्रकीर्तितः ।। दण्डहरूतजशब्देन मात्रभिद्वादशैयुँत द्वाभ्यां क्रमेण हस्ताभ्यां क्रियते दण्डहस्तकः ॥ पार्श्वेदेवः बेमः दण्डान्तहरूत: अधोमुखखतिकौ चेत्सूच्यौं दण्डान्तहरूतकः । पुरोभागे तु दण्ड्रान्तं प्रजापतिनिरूपणे ॥ दण्डिका-वीणा इये द्वितन्त्री दक्षिणा तन्निका ज्ञेया पञ्चमस्वरसंयुता । वामतन्त्री समाख्याता षड्जखरसमन्विता ॥ एकाकुलप्रमाणेन जीवकाद्वयर्क भवेत्। नायिका दण्डिकामेनांतर्जन्या वादयेत्वधः । दण्डी खदिरनिर्वृत्ता विस्तृतिर्भानुमुष्टिभिः॥ भाषायां विस्तृतिः ओलबु परिणाह्स्तु वलवमिति ककुभं गोडुगन्सु इति पखिका करिवेल इति जीविका जीवगर्रा इति चोच्यते । दत्तकः-हृतः अंसदेशेऽपि शिखरो दत्तकार्थे नियुज्यते । दत्तकाभिनयः शिखरह्स्तस्य भुजाग्रे धारणेन कर्तव्यः। । दत्तिलः or त । कै. प. १००-वर्षे एकस्मिन् शिलाशासने अस्य नाम दृश्यते । तस्मिन् महानुभाव इति वक्तुमबकाशेोऽस्ति । अन्योऽपि नृत्तलक्ष्णग्रन्थ: दत्तिलकृत इति बहुप्रन्थेषूदाहरणाद्ज्ञायते l - ন্ত্রিণয়িঙ্ক: महाराष्ट्र ३८ दयावती-श्रुति : ऋषभे प्रथमा श्रुति: दयावीरः ३ारीरं शेोणितं मांसं परप्राणिहेिताय य: । सद्यस्तद्वैरिणो दद्याद्दयावीरस्स उच्यते ॥ जीमूतवाहनो राजा शिाबेस्सत्यवरस्तथा । एवमन्येऽपि विज्ञेया दयावीरा महीतले । धैर्यं सत्वं क्षमा भक्तिरानन्दश्वाविकारिता। एतैरेवाभिनेतव्यो द्यावीरः कुशीलवैः । दरबारू-मेलरागः (खरह्रश्रियामेळजन्यः) (आ) स रेि म प ध नि स. (अव) स नि ध प म प ध प गरि स दर्दुरः ददर्श शब्दं ददातिधातोरादान इत्यतः। विद्याद्दर्दरभप्येवं बाद्यभाण्डं विचक्षणः ॥ पूर्वेदारण इत्यस्माद्धातोः कर्तरिरवेति। एडुकिप्रतिपद्येन दर्दरस्याथ संभवः॥ दृर्द्दरस्य पुराणेषु श्रूयते सैभवो यतः । नदयत्यमङ्गळं सुष्ठु श्रुत्वा दृढैरजे ध्वनिम् । दपैः प्रीतिनिर्वृतेिनिघ्नानामरागवेिषयेऽपि यः । प्रवृतिं कुरुते भावः पुंसां दर्पस्स उच्यते ॥ भाविवेकः दर्भैक्लीला-मेळरागः (घीरशङ्करामरणमेलजन्यः ) (आ) स रेि म प ध नि स . (अव) स ध प ग म रि स . दर्पणः-देशीताल: - द्रुतद्वन्द्वाद्गरुश्वकस्ताले स्याद्दर्पणाभिधे ।। ० ० ऽ द्रतद्वयं गरुश्रान्ते ताले दर्पणनामनि ।। ० ० ऽ धिहिंदूँ गणधड

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/150&oldid=157781" इत्यस्माद् प्रतिप्राप्तम्