एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सेरमानन्दसाकूतं विदग्धं विह्वलं तथा । निकुञ्चितं च निभृतमुत्कण्ठिनमुचितम् । सोत्सुर्क सोत्कमुत्कम्पमुल्लासि च समन्मथम्। महद्वधाक्षेपि विक्षेपि त्रिभङ्गि व्यश्रमेव च i। वेिकृष्ठे विनतं स्फीतं व्यासङ्गि च वेिसंस्थुलम् । विस्फारितं विलुलेितं वलितं च तरङ्गितम् । कठोरं कलुपं रूक्षं कातरं चकित चलम् । केीमळं तरळै तानेि प्रणयेि प्रेमगर्भि च । सोत्प्रासं सस्पृहँ हृादेि प्रेङ्खोॐ लेलमेव च । एवमुक्ताश्चतुष्षष्टि विकारा दृष्टिसंश्रयाः । उद्वर्तितमधेोवृत्तं निवृत्ते च वित्रर्तितम् । स्तब्धमुत्फुल्लमुझेलमुडुरं विधुरं तथा । विश्लिष्टं निष्ठुरं शुष्कं कुटिलं चटुलं तथा । एते प्रायेण कथेिता रौद्र्यैवेोपयोगिनः । स संभ्रमं जडं चैव सव्यग्रं सव्यधं तथा । तान्तमार्त परिम्लाने तम्रै मलिनमेव च । एते प्रायेण शोकस्य विकारा दृष्टिसंश्रयाः । मन्थरं बन्धुरं धीरमविक्रियमकृत्रिमम् । अनुल्बणमसंभ्रान्तमव्याजमनुपस्कृतम्। सह्यै च सगर्वॆ च वीरयैते प्रकीर्तिताः । अरोचकमनुत्सेकमाविद्धं विद्धमेव च । विकृष्टं च विनिष्क्रान्तं विनिकीर्ण विलोभितम् । एते प्रायेण कथिता बीभत्से च भयानक । एते झतं समाख्याता चत्वारश्च ततोऽधिकम्॥ शारदातनयः दलकम्–मतकभूषणम् दलकं हेमरचितं व्याघ्रपुच्छविनिर्मितम् । मुक्तामाणिक्यरचितं पुरुषाणां विभूषणम्॥ दलना-दन्ताः मर्दनाद्दलना दन्ताः चणकादिषु भक्षणे । ताम्बूले ते समायोज्या अपूपादिषु खादने ॥ चर्वणमेिति नामाह् ज्यायनः । दशाननः-देशीताल: दलगा दलदा गश्व दशानन इतीरिते। о || So lo S सोमेश्वरः दाक्षिप्यम् धशिन्यासग्रहा तारगान्धारा मध्यमध्यमा । षड्जगान्धारभूथिष्ठा बृह्तीत्यपि कथ्यते ॥ -(प्रथम:) भाषाराग: शुद्धपञ्चमभाषायं दाक्षिणात्या प्रियस्मृता । पञ्चमांशाम्रहृन्यासा तारधैवतमध्यमा। अपन्यासर्षभां तारपल्वमात्तारसप्तमा । प्रियस्मृतेति । प्रिययोः परस्परस्मरणेन –प्रवृत्तिः दाक्षिणात्या तावद्बहुनृत्तगीतवाद्या केशिकीप्राया चतुरमधुरललित्ताङ्गभिनय च। महेन्द्रो मलयस्सह्येो मेळ्ळ: पाळमञ्जरः। एतेषु संश्रिता देशास्ते ज्ञेया दक्षिणापथाः॥ कोसलास्तोसलाझैव कलिङ्ग यवनाः खसाः। द्रमेिडान्ध्रमह्ाराष्ट्राः वैण्णा वै वानत्रासजाः । दक्षिणस्य समुदूस्य तथा विन्ध्यस्य चान्तरे। ये देशास्तेषु युज्जीत दाक्षिणात्यां तु नित्यशः । भट्टमाधवः भट्टमाधवः। भरत: --সামায়ানা: - तथैव दक्षिणात्या तु भिन्नषड्जे धमन्द्रिका। षड्जतारखरा धांशग्रहन्यासा विदोलेिता ॥ नेियेोक्तव्या च सन्तापे प्रियस्य स्मरणेऽपि च । विभाषेति पुनर्भाषामिमामाचष्ट याष्टिकः ॥ दाक्षिणात्यगूर्जरी-रागः दक्षिणा गूर्जरी कम्पमध्यमा ताडितेतरा। কুম: ड्म्मीरः --प्रथमरग: मध्यस्फुरणसंयुक्ता संपूर्णा ताडितखरा । ऋषभांशग्रहन्यासा दाक्षिणात्या च गूजैरी ॥ मोक्षदेवः ६॥ दाक्षिण्यं नाम तत्प्राहुः खानुकूल्यप्रवृतिषु । प्राणानप्याददानस्य स्थातुं शक्तिर्न यद्भवेत्॥ -लक्षणम् हृष्टैः प्रसन्नवदनैः यत्परस्यानुवर्तनम् ।। क्रियते वाक्यचेष्टाभिस्तद्दाक्षिण्यमुद्राहृतम्॥ भरतः भाववेिवेश्ः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/151&oldid=157782" इत्यस्माद् प्रतिप्राप्तम्