एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ देिद्मणिः ”ཡི་རྣ, 憑 ്കു 3. मुख अस दृिीं हयश्च चमयु নলহান্তিলা i o RA s اة الأفر ीर्यं चाभिनये कार्थे दानवीरस्य सूरिभिःi सङ्गीतदर्पणकारः । काल: १५५० नाट्यनवीनसम्प्रदायप्रवर्तकः । महाराष्टृद्देशीयः दिक्स्वतिकम्–करणम् कुर्यादबुटताङ्गेन दिङ्कमुखे चततृप्वपि । प्रत्येकं स्वस्तिकं यत्र तद्दिक्वस्तिकमुच्यते । गीतस्य परिवर्तेषु विनियोगेोऽस्य कीर्तितः । स्वस्तिकान्तरमप्येतदुपजीव्य प्रवर्तते । दिगनुवर्तनम्–नृतकरणम् ब्राह्मे स्थाने स्थितिईतौ कङ्गुलै कुञ्चितं शिरः। विषण्णाऽत्र भवेद्दृष्टिः चारी च रसगुम्भिता करणे कथितं प्राज्ञैर्नाम्ना द्दिगनुवर्तनम्॥ न्दी अत्र दृष्टिः, विषण्णा । गतिः रसगुम्भिता । यथा, “~ सविलासं पार्षिणभ्यां पश्वाञ्चलनाभ्यं तिरिपभ्रमरीं कृत्वा पार्श्वयोर्गमनम्। दिग्भ्रमरी–उत्रुतिकरणम् क्रमादाशासु सर्वासु करावष्टब्धभूतलः। भ्रामयञ्चासकृत्तिष्ठेद्यदेि दिग्भ्रमरीतेि सा । देिवर्षः --चालक: पुरस्तात्पश्चयोतिर्यगूर्व पश्चाञ्च लोलितः । करो यत्र तदुद्दिष्टं द्विग्वर्षाभिधचालनम् ॥ दिनद्युतिः-मेलरागः (नटभैरवीमेलजन्यः) (आ) स रि ग म प नि स. (अव) स नि ध प म ग म रि ग स . देिनपुष्पहस्तः अलपद्मशिरःपार्श्वे तिर्यक्स्थो देिनपुष्पकः । शिरसः पार्श्वभागे तु धम्मिहे देिनपुष्पकः । नन्द्विधैनपुष्पार्थे विनियोज्यो बुधोत्तमैः॥ देिवमणि:-मेलकर्ता रागः स रेि ग ० ० ० म प ०ध नि स , #शीं ७२ दॆीपः- আমাক্ষায়: दीपरागसमुत्पन्ने भिन्नकैशिकमध्यमात्। समहॊ मध्यमंन्यास: परिपूर्णरूरो भवेत् ॥ मन्द्रर्षभोऽत्र गान्धारपञ्चमस्तारमध्यमः । पर्वर्तुषु प्राक् प्रहरे गेयो वीरे तथाद्भुते ॥ মল্লাম্বন্ধ: -रlि: षड्जग्रहो मध्यमशेो गपान्तश्व मतारवान्। रिमन्द्र: परिपूर्णश्च मिन्नकैशिकमध्यमः॥ धन्यासिकेघोच्चतारो दीप इत्यभिधीयते । रसे शान्ते तु कर्तव्यो विनियोगस्तु गायकैः॥ दीपकम्-रागः द्दीपकं षड्जपूर्णाङ्गं रागाङ्गं च जगदेक: अत्र अंशन्यासग्रहेषु षड्जः । प्रहे तु गीयते यत्र षड्जी मध्ये तु मध्यमः गान्धारमध्यमावेशे तारे भवतेि मध्यम: ॥ मन्द्रे तु रिषभः पूर्णः सेोऽयॆ शान्तरसाश्रयः । धन्यासिकेवेोच्वतारो र्दीपक: परिगीयते । ---प्रथमरग: मध्यमान्तगतभिन्नकैशिa हीपकेो भवति तारमध्यमः । दुबैलाविह पगौच सांशको न्यासमध्यमगतो रिमन्द्रकः । सोमराजः मोक्षः -अङ्क्रि: नानाधिकरणार्थानां शब्दानां सम्प्रदीपकम्। एकवाक्येन संयुक्त तद्दीपकमिहोच्यते ॥ (उदा) सरांसि हँसैः कुसुमैश्च वृक्षाः मत्तैदिँरेफैश्व सरोरुहाणेि। गोष्ठीभिरुद्यानवनानि चैव तस्मिन्नशून्यानि सदाक्रियन्ते । -मेलरागः (कामवर्धिनीमेलजन्यः) (आ) स ग म प ध प स . : (अव) स नि ध नि प ग प म ग रिस, मल्ल .भरतः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/152&oldid=157783" इत्यस्माद् प्रतिप्राप्तम्