एतत् पृष्ठम् अपरिष्कृतम् अस्ति

–श्रतेिः ऋषभस्य द्वितीया श्रुतिः। दीप्तिमतीतेि केचन पठन्ति -श्रतिजाति: एषा तीव्रा, रौद्री, वत्रिका,उमा, इति चतसृषु श्रुतिषु वर्तते ईीतिः विज्ञेया च तथा कान्तिः शोभेवापूर्वमन्थरा । क्रान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते । भावविवेकः दीर्घतरङ्गिणी-मेलरागः ( नटभैरवीमेल्जन्यः) (अा) स ग म ध नि स . (अव) स नि ध प म ग म रि गरि स . र्दीर्घतारा-श्रुतिः मन्द्रधेवतप्रथमा श्रुति:। मण्डली दीषेमङ्गली-मेलरागः (सुवर्णाङ्गीमेलजन्यः) (आ) स रेि म प ध स. (अव) स ध प म ग रि स. दीगेळवकः-- करिष्ये श्वः परश्वो वा भूयो निश्चित्य हेतुमि: । इति नाध्यवसातुं यः शक्ोऽसौ दीघैसूत्रकः॥ भावविवेक: दुन्दुभिः-अक्नद्धम् सूतभूजातसञ्चातो महाकायो महारव । कांस्यभाजनगर्भोऽसौ वलयाभ्यां विवर्जितः । सारङ्गश्रृङ्गदण्डेन वाद्यते दुन्दुभिईंढम्। मेघध्वनिसमो नादो जयमङ्गलकारिषु। उत्सवे देवतागारे वादनीयेो महाबलः ॥; . . - सोमेश्वरः दुगैः-वाद्यालङ्कारः 4. वाये प्रचारवेिषमः सर्वमागैप्रबोधनः। अविभक्ताक्ष्रपदः स दुर्गे इति कीर्तितः ॥ WSo यस्यां करणानि सुयुः करयोः स्वस्तिकविवधैकादीनि । अधमस्त्रीणां ज्ञेया दुष्करकरणेति सा जातिः । नान्यृः दूतकृत्यानि दूतसंप्रेषणे दूतसन्देशद्ानॆ दूरुप्रणिधानं दूतानुगमः सखीनिगहैणं मार्गोर्दीक्ष्णं गमागमचिन्ता चिरविमशै: दूतागमनं आकारपरीक्ष्ा दूतप्रतिभेदः दूतपरिप्रश्न: दूतव्याहारः दूतवाक्याकर्णनं दूतगमनवृत्तान्तः दूतप्रवृत्युपलम्भः, श्रेियसन्देशः सुहृत्संमन्त्रणं अवस्थानुभव: सह्रायेोत्साह्वनं प्रियदूतागमनॆ दूतप्रतिपत्ति: वार्ताभिधानॆ पौर्वापर्यैनियेोगः दूतवाक्यं उत्तराभ्युपपति: दूतप्रतिवाक्यं दूतवाक्याक्षेपः दृताभिभत्सेनं परिजनाद्विक्षोभः गुरुजनाशङ्का सह्यावेग: इतिकर्तव्यता स्वथैप्रवृत्तिः नायकानयनं प्रियाभिगमः उपस्थापनं संभ्रमविकल्पः नायेिकाप्रतिबोधनं सुहृत्परिह्ास: दूतपुरस्कारः इतिवृत्ताख्यां अवस्थाज्ञानै अवधानं संविधान शक्तिविवेचनं समागमोपायः समीहितसिद्धिः इत्यष्टचत्वारिंशद्दूतकर्माणि शृङ्गारप्रकाशोक्तानि । उदाहरणानि तस्त्र द्रष्टब्यानि । दूतः स्वयंदर्शनस्यालाभे दूतसंप्रेषणाद्य: । तेषु दूतसंप्रेषणे नायकयो: कर्म । तद्झातांवशेषकर्मणोर्न घटत इति दूतविशेषाद्दूतकर्माणि च प्रागेवाभिधीयन्ते । तत्र जात्यादियोगाद् दूविशेषाः चतुरशीतेि: प्रायशो भवन्ति । यथा - जातिः, गुणः, क्रिया, द्रव्यं, सैबन्ध:, अर्थः, प्रयोजनं, प्रयोगः, योग्यता, स्त्रीत्वे दूतभेदेषु हेतवः । तेषु जाते: - देवो मनुष्यः किन्नरो वानरः शुकः शारिका पारावतो हँस इति । - - गुणत: - पितृपैतामहं अदृष्टवैकृतं अविसेंद्राद्कं, अलेभइ्रीळं, अपरिह्ायै, मन्त्रविस्रावी, धार्मिर्क्, भरसहेिष्णुता इति । क्रियात: - - सहपांसुक्रीडितं, उपकारसंबद्धं, जन्मान्तरार्जितं, सहाध्यायेिता, समानशीलव्यसनं, रहखमर्मवेदिप्रययं, सहसंवृद्धं इति । - द्रव्यतः _ मालाकार, ताम्बूलेक, गन्धिक, सौरिक, पीठमर्दै, विट, विदूषक, पाषण्डिनो मित्राणि इति । ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/153&oldid=157784" इत्यस्माद् प्रतिप्राप्तम्