एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृश्ना-दृष्टिः स्थिरतारा समुत्फुल्ला प्रसादगुणशालिनी । दृप्ता दृष्टि: श्रये[क्तव्या भाव उत्साहृनामनि । सोमेश्वरः समिते तारक यस्य थिरा विकसितान्तरा ! सत्वमुट्रिरर्ती ग्रामां दृष्टिरुत्साहसंभवा । अवज्ञागर्भिणी हष्टिः ट्रेमेति परिभाप्यते । अनतिव्यक्तविकृतिः विषये सत्वभूयसि ॥ येनापहियते हष्टिर्विपर्यंरपहारिभिः । तदेव थैर्यैमेित्युनं दृष्टेम्सर्वत्र केोविदैः । স্বালপুলিনয়. दृष्टम्–लक्षणम यथादेठं यथाकालं यथारूपं च वण्र्यते । यत्प्रत्यक्षं परँोक्षे वा दृष्टं तद्वर्णतेोऽपि वा ।

      • {:

दृष्टं प्रत्यक्षं यथा - मालविकाग्निमित्रे वामं सन्धीत्यादि । दृष्टं परोक्षं यथा - पादताडितके उक्षिप्तालकमित्यादि मदनसेनाया वर्णनम् ।। दृष्टान्न:–लक्षणमू विद्वान्पूर्वोपलब्धौ यत्समत्वमुपपादयेन् निर्द्यनकृतस्तदृई: स ऋष्टान्त इति स्मृतः।

    1. 'rị, यथा - ममॆव हालाहलमियाद्रिश्नेर्घे यद्यमियाद्विकस्य हेनेो: हृाळाह्लकालकूटकवलनाद्विना येन साम्ये कृतं स ऋष्टान्तः। न चेयमुपमा रूपकं वा ।

अभिनव: सर्वलेकमनेोग्राहॆि यस्तृ पश्नार्थसाधकः । हेतेर्निदृंतक्तः स दृष्टान्त इति स्मृतः ।

  • {{ri:

धमांवरुद्वनया सवळकिम, ग्रांह वचनं निद्टनापष्टंभं दृष्टान्नसंज्ञक लक्षणस । यथा - धूर्तविटे स्त्रीपृ प्रसङ्गो न कर्तत्र्यः, इत्यन्न भाव: - fं पद्भयं भीः ंन्यूने, चिट आह । भोः उपद्वेष्टामात्रे स्वल्वेनन् । तमहं न पश्यामि यः स्त्रीषु प्रसङ्गं न च्छांदत्यादि # :: *नेच: ट्राg: कान्ता भयानका चव हाम्या च करुणा नथा । अद्धना च नथा रौद्री वीरा वीभन्सया सह । -रागः (वंशे वादनक्रमः ) धैवतं स्थायेिनं कृत्वा तत्प्राञ्चे स्थायेिनं तदा। तस्मातृतीयं तुर्यै च प्रोच्याह्य तुरीयकम् । द्वितीयं कम्पयित्वाथ तृतीयाद्यां यथाक्रमम्। चतुखरी चावरुह्य ग्रहे न्यासः क्रियेत चेत्॥ तदा देवकृतेस्तज्ज्ञैरुक्तं स्वस्थानमादेिमम्। स्वरस्तृतीयो वंशे स्यात्स्थायित्वेनोपलक्षेित: ॥ -क्रियाङ्गरागः (वीणायां वादनक्रमः) षड्जे ग्रहेऽधस्तनमेय षड्जे पुनर्ग्रहं प्रेोच्य ततस्तृतीयम्। तुर्ये च कृत्वा तनुकम्पितं च सुपञ्चमं स्थायेिन एव तुर्यम् ॥ तृतीयकं प्रोच्य पुनर्ब्रहं तथा द्वितीयमान्दोल्य तृतीयर्क स्पृशेत्। ततो यदि स्यान्न्यसनं प्रहे तदा रागो भवेद्देवकृतिर्वरिष्ठ ॥ —ন্ধিযাত্না: न्यासांशषड्जा संयक्तरिपा मन्द्रनिषादिनी समखरवती व्याप्तमध्यमा धैवतग्रहा । धीरैर्देवैकृतिर्वीरे रसे खैरं निगद्यते केमः –RRI: समन्द्रा मध्यमव्यामा षड्जन्यासशिधप्रहा। समस्वरा निमन्द्रा च वीरे देवकृतिर्भवेत्॥ देवक्रिया-रागः धप्रहसांशान्यासा मध्यमबहुला च परिरवयक्ता। समशषरa५५५ा तारा प्रोक्ता तु देवर्तिः । जगदेकः মান: _मेलागः (खरहरप्रियमेलजन्यः) (आ) सगरि ग म प ध नि ध स . (अव) स नि ध प म ग रेि ग स .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/154&oldid=157785" इत्यस्माद् प्रतिप्राप्तम्