एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ᏭᏔᎯ ইনকল: देवगान्धारी-मेलरागः 《་ ༣༠༨, ༢:༣ ཙམ་ཉིད།། तदा तु देबगान्धारी पूर्णश्वेद्भैरवो यदा ! गान्धारादेिस्वरोद्वाह्य सस्वरांशेन शोमिता । सा यदा रिस्वरोद्वाहा तदारोहे गवर्जिता ॥ द्वितीयप्रहरोत्तरगेया । -मेलरागः ( धीरशङ्कराभरणमेलजन्यः ) ( आ ) स रेि म प ध नि स . (अव) स नि ध प म ग रि सरि गरि स देवगान्धारीध्यानम् तपस्विनीध्यानशिलादवर्प गणसेविनी । पद्मासनस्था गर्वाङ्गी देवगान्धारिका मता ॥

游 * स्मरामि हरिसन्निधै मनसि देवगान्धारिकाम्। रागसागरः देवगिरिः-मेलरागः ( कामवर्धिनीमेलजन्यः ) अा ) स रेि म प ध स . (अव) स नि ध प म स रेि स . देवगुप्तः-मेलरागः (हृरिकाग्मोर्जीमेळजन्यः) (आ) स रेि ग म प ध नि स . (अव) स ध प म ग स . o, লঞ্জ दवणभट्टः सङ्गीतमुक्तावळिकारः । कश्चिद्देवणभट्टः धर्मशास्त्रमन्धकारो दृश्यते । स एवायं वा अन्यो वेति न निर्धारितम् । कालः क्रै. प. १४५०. - देवभाषा-अतिभाषादयः अतिभाषा तु देवानामार्यभाषा तु भूभुजाम्। संस्कारपाठथसंयुक्ता सम्यङ्न्यायप्रतिष्ठिता॥ दवमण्डनः-दट् o: , - १७ll मतिा: । - देवाञ्जनी-मेलरागः (सरसाङ्गीमेलजन्यः ) (आ) स रि ग म प ध नि स . (अव) स नि ध प म रि ग म रि स. देवालः-रागः । पञ्चमांशप्रह्न्यासो षड्जगान्धारदुर्बलः। देवाल: स्वरसंपूर्णो निषाद्र्षभकम्पितः । निरूप्यतेऽथ देवाळे मध्यमांश्ाग्रह्ान्वितः । मध्यमः कम्पिती मन्द्रे पञ्चमर्षभसंयुतः । तथा तिरिपसंयुक्तो देवालः परिकीत्यैते ॥ देवाला-भाषाङ्गरागः लोके वत्र्मन्यवर्तित्वाद्देवाला न प्रकीर्तिता। मयूरवाहना श्यामा नीलवस्त्रेति केचन ॥ देवाश्रमः--मेलरागः (गमनश्रममेलजन्यः) (अा ) स रेि ग म ध नि स . (अव) स नि ध म ग रेि स , एभिरेव गुणैर्युक्ता बहुमानविवर्जेिता । गर्विता राजपुत्री च रतिसंभोगतत्परा ॥ बाला नित्योज्वलगुणा प्रतिपक्षेष्वसूयेिका यैौवनादेिगुणोन्मत्ता सा देवीप्यभिधीयते । देवेन्द्रभट्टः देवेोपह्ारकः স্ত্রীশ্বৰ: कुम्भं: भरतः सङ्गीतमुक्तावलीकार: । गोपाचलीय (ग्वालीयरु) वासी स्यात् । सङ्गीतमुक्तावल्याः प्रशुंसा पण्डितमण्डल्या कृतेति हेतोः देवेन्द्रः तत्पूर्व इत्यवगम्यते । अयं देवणभट्टशाङ्गदेवादीनुदाहरति । तस्माद्यं कै प. १३५ ं वर्षात्पूर्वः। अयं महाकवे रुद्राः वायैस्य शिष्यः । देवोपहारकः –चालकः अरालाकृतिरेकस्तु पाश्र्वयोरुभयोलैंठन। सारल्यात्प्रसृतोऽन्यस्तु तस्य कूपेरमूलतः । विलुठद्यत्र संप्रोक्तः तदा देवोपहार : ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/155&oldid=157786" इत्यस्माद् प्रतिप्राप्तम्