एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चेटानां राजपुत्राणां श्रेष्ठिनां चार्धमागधी ॥ प्राच्या विदूषकार्टीनां धूर्तानामप्यवन्तिजा नायकानां सखीनां च शूरसेन्यविरोधिनी । यैौधनागरिकादीनां दक्षिणात्याथ दीव्यताम्। बाहीकभाषेोदीच्यानां खसानां च स्वदेशजा। शकारघोषकादीनां तत्स्वभावश्व यो गणः । शकारभाषा योक्तव्या चाण्डली पुल्कसादिषु ॥ अङ्गारकारकव्याधकष्ट्रयन्त्रपजीविनाम ! योज्या शकारभाषा तु किञ्चिद्वानैौकसी तथा ॥ गजाश्चाविकोष्ट्रघोिषस्थाननिवासिनाम्। अाभीरोक्तिदशाबरी वा द्रामिडी वनचारिषु । सुरङ्गा खनकादीन सन्धिकाराश्वरक्षताम्। व्यसने नायकानां चाप्यात्मरक्षासु मागधी ॥ न बर्बरकिरातान्ध्रद्रनिडाद्यासु जातिपु । नाट्यप्रयोगे कर्तव्यं काव्यं भाषासमाश्रितम् । गङ्गासागरमध्ये तु ये देशाः सम्प्रकीर्तिताः । एकारबहुलां भाषां तेषु तद्ज्ञ: प्रयोजयेत् । विन्ध्यसागरमध्ये तु ये देशाः श्रुतिमागतः । नकारबहुलां तेषु भाषां तद्ज्ञ: प्रयोजयेत् । सुराष्ट्रवतिदेशेपु वेत्रवयुत्तरेषु च। ये देशास्तेषु कुर्वीत चकारप्रायसंश्रयाम् । हेिमघत्सिन्धुसौवीरान् ये जनास्समुपाश्रिताः। उकारबहुलां तद्झ: तेषु भाषां प्रयोजयेत् । चर्मण्वतीनदीतीरे ये चार्बुदसमाश्रयाः । ओकारबहुलां नित्यं तेषु भाषां प्रयोजयेत् ॥ देशवालः-रागः (औडुवः) न्यंशान्यासमह्ने देशवालः सान्दोलषड्जकः । । वीरशृङ्गारयोः सायं टकवंश्यो रिपोझितः॥ अयमेव देशकारीत्युच्यते । तस्या मूर्तिवर्णने ‘सा देशकारी कथिता गुणज्ञैः ' इति नारदेन पञ्चमसारसंहितायामुक्तम् । अयमेव केदार उच्यत इति गीतप्रकाशकारः। तथा सत्यस्य | - देशाख्या पूर्णा देशाक्षिकी ज्ञेया भूषिता गत्रयेण च । वीरे रसे प्रयोज्या सा प्रातःकाले प्रगीयते ॥ देशाक्षीरागध्यानम् जातीमालाञ्चद्धम्मिल्ल मन्दाराब्जभ्राजद्धस्तम्। बालाजालालेोलालीलां नीरां ध्याये श्रीदेशाक्षीम्। रागसागरः संपूर्णशीतांशुमनोज्ञवक्रा प्रफुल्लराजीवविलोलनेत्ना। प्राप्तप्रसन्ना सविलासबाहु देंशाक्षिकेयं गदिता मुनीन्द्रैः । श्रीकण्ठः অীক্ষান্ত: देशारूयः—मेलरागः रितीव्रतरसॆयुक्तो गर्तीत्रेणापि सेयुतः। धगवर्जोऽवरोहे स्याद्वान्धारस्वरमूर्छनः। तीव्रो यत्न निषादः स्याद्देशाख्यः स विराजते प्रातर्गेय: अहोबिलः -Rাজা: गान्धारपञ्चमस्याङ्गं गान्धारांशग्रहान्तवान् । देशाख्यो रिविनिर्मुक्तो गान्धारोल्लासेितः शुचौ करुणेऽपेि च गातव्य: सर्वेष्वृतुषु सर्वदा। अयं षड्जविमुक्तश्वेत्कोडाय्युपपदो भवेत् । अयमेवोच्यते तद्ज्ञै: निरणस्तुयपञ्चमः ।

। श्रृङ्गाररस: !

भट्टमाधवः देशाख्या-रागः गान्धारपञ्चमाञ्जाता रिषभेण विवर्जेिता । प्रहांशन्याससंबद्धा गान्धारा च समस्वरा । निषादमन्द्रगान्धारा सुरितेन विराजिता । षाडवा यदि रागाङ्गमंशे पूर्णे च दृश्यते ॥ जगदेकः देशाख्या षाडवा ज्ञेया गत्रयेण विभूषिता। ऋषभेण वियुक्ता सा शाङ्गेदेवेन कीर्तिता ॥ - . दामोदरः देशाख्या रिषभयक्ता ब्रिगान्धारा च रागजा मद्ः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/156&oldid=157787" इत्यस्माद् प्रतिप्राप्तम्