एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& दशी नेितारमन्द्रो देशाख्येो गान्धारीजातिसंभव: !! प्रहांशन्यासगान्धारा प्रहस्थाने सकम्पना । रिषभाढया नितारा च देशाख्या रागनामतः ॥ मतङ्गः अनन्तरंतु देशाख्या जाता गान्धारपञ्चमात्। ऋषभेण परित्यक्ता समखरविभूषिता ॥ ग्रहांशन्यासगान्धारा संपूर्णा वेशवादने । निषादमन्द्रगान्धारा सुतारिता षाडवा पुनः । देशानुरूपा-पुष्करवाद्ये जातिः विगतक्रमाशब्दं पश्यत ! देशाभीरी-रागः आभीरी निरिधैश्शीघ्रा पतारा षड्जमध्यमा । ककुभाश्च समुत्पन्ना विज्ञेया तारधैवता । देशावली-मेलरागः (श्यामलाङ्गीमेळजन्यः) ( अा) स रेि ग म ध नि ध स . (अव) स नि ध म ग रेि स . देशिकापी-मेलरागः (अ) स ० रि ग ० म ० प ० ध नि ० स . (अव) स ० नि ० ० प ० म ० गरि ० स. মতণ্ডঞ্জামু तदेव रुचेिवैचित्र्याचित्तरञ्जनकृज्जनैः । प्रयुक्तं खखदेशे यत्ततो द्वेशीति कीर्तितम् । -रागाङ्गरागः (वीणायां वादनक्रमः) स्थायिनो ऋषभात्पृष्ठ परं तस्माद्विलम्ब्य च। आन्दोल्य तुर्य स्पृष्ट्राथेो खरौ तुर्यावधस्तनौ॥ प्रहं ततः परौ तस्माद् द्वितीयं प्रेोच्य बेढ्रहे । न्यस्यते जायते देशी गग्रहापीयमीरिता ॥ -मेलरागः . . . " - (आ) स ०रि ० ० म ० ० ० ० नि स. (अव) स ० नि ०ध प ० म ग ०रि ० स. મરુછ ક્ષપામ્ मोक्षः কুণঃ देशेषु देशेषु नरेश्वराण रुच्या जनानामपि वर्तते या। गीर्त च वाद्ये च तथा च नृत्तं देशांति नाम्ना परिकीर्तिता सा ॥ स्थायिनं द्विगुणं षड्जं विधायाथ द्वितीयकम्। खरं क्तुं वादयित्वा ततः स्थायिद्वितीयकौ । स्वरावुभौ लघूकृत्य तत्पदं तु विलम्बयेत्। वादयित्वा द्विवारं च पञ्चमस्फुरितं ततः । त्रीनधस्त्यान् स्वरान् प्रोच्य स्थायिन्यासो यथा भवेत्। तदा खस्थानमाद्यं तु देश्यां देशविदो विदुः ॥ देशीकारम्-देशीलास्याङ्गम मनोहरं यदग्राम्यं तत्तद्देशानुसारतः । नानारीत्यन्वितं नृत्तं देशीकारमिदं जगुः। देशीताल: लघूवादिभिर्विमितया क्रियाया यो विमीतये । कांस्यतालस्फालनजध्वनिनाऽऽविष्कृताकृतिः । सकालः कथ्यते देशीतालशब्देन देशिकैः । देशीतोडी-मेलरागः (हनुमतोडीमेलजन्यः) ( अा) स रि ग म प ध नि स . (अव) स नि ध नि ध प म ग रिस , बूमोऽधुना सम्प्रदायशास्त्रमेलनमुच्यते। अङ्गप्रत्यङ्गदृष्टयादिस्थानचारी प्रचारत: ॥ यान्युक्तानि पुरा तेषं करणानं कचित्कचित्। मेलने देशरीत्या च नानानृतव्यवस्थया ॥ विद्वत्कविकलानाथः तौर्यत्रितयतत्त्वधीः। वक्ति व्यक्तं हेि देवेन्द्रः सम्प्रदाये मनोरमम् ॥ तत्र पुष्पाञ्जलिः पूर्वे मुखचाली ततः परम् ।। रागवाक्यानुगं शब्दनृतं शुद्धगतिस्तथा ॥ रूपनृतं तदा ध्वाढः शब्दचालेिरतः परम्। सूडादिशब्दनृतं च शब्दव्याजोपनर्तनम्॥ वेमः गोपतिप्पः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/157&oldid=157788" इत्यस्माद् प्रतिप्राप्तम्