एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देशीश्रङ्खला रुचिरागारनिवास मुममालाञ्चन्करां सुगौराङ्गीम्। रुचिराम्बरावृतां तं देठीं ध्यायामेि युवतिकरसङ्गीम् ॥ স্বাস্থ্যাং: निद्रालसं सा कपटेन कान्तं विबोधयन्ती सुरतोत्सुकव । गौरी मनोज्ञा शुकपुच्छवस्त्रा ख्याता च देश्रीरसपूर्णचिना ॥ दीपकरागिणीयम मुद्रितात्पृवंपूर्वस्माद्वंशान्यादुनरोनरः । स्वरार्धमाधिको वंशो मुद्वितश्रेनि तत्र घ । अल्पमानाश्च ये वंशाः तेषामुनरता सटा उद्धृतायां कनीयस्यां दक्षहस्तस्य जायते । स्वराध च ततस्तस्यामुद्धतायां भवेदिह । पूर्वस्यैव तु वंशस्य मुद्रितो वंश उत्तरः । पुरातनैर्यथासङ्ख्यं मिलन्यत्र तु मुद्रिताः । सन्निधाने तथाचैव व्यवधानेऽपि सर्वशः । एकस्वराणि रन्धाणि सकलानां मिलन्ति च । खानिर्वा स्वररन्धं वा मानहीनं तु यद्भवेत्। सजातीयेन रधेण न तमिलति कहिँधित्। केषाञ्चन मते तावदावंशादेकवीरतः । चतुर्दशादिवंशानां यथैकैकस्वरोऽधिकः । उत्तरे चोत्तरे वंशे मुद्रिते पूर्वपूर्वतः ॥ वंशान्मुद्रितरन्ध्रांस्तु वाचोयुक्तिस्तथास्तु मा । धातवो वृत्तयश्चैव तत्वौघानुगतानि च । आश्रावणादिवाद्यानि श्रुतयश्च स्वरास्तथा । ग्रामौ च मूर्छनाश्चैवेत्यादिकं यन्मयोदितम्। वीणाधिकरणे सर्वं तद्वंशेऽपि प्रतिष्ठितम्। Iসূত্নলা चेिन्दं दृरू ध्रुवपमियादिक्रमतः कृतम्। प्रोक्तै पिल्लमूरूमानकैमुरू च कलासकाः । वैपेताख्यं वन्धनृत्यं कल्पनृत्यं च जकिर्णी। द्रुपदं खण्डमानेन विविधं बहुरूपकम् ॥ ཝ་ལྟ། 移 मानम् देश्यम्–रूपकम् केचेिद्देश्यं प्रशंसन्ति देशभाषारुचित्वतः । मुखगर्भोपसंह्रैरन्वितं सन्धिभिस्त्रिभिः । मुखं तु नाटकस्येव कृता तस्य कृती कविः सूत्रधारे गते पश्चाद्दिव्येन मिथुनात्मना। वसन्ताद्युत्सवव्याजान्मलयाद्वयोमगामिना } पात्रेण वर्णनीया स्यात्प्रसङ्गात्समरादिकम्। चरितं वर्तमानं वा धूर्ते वा विविधं महृन् । वीरश्रृङ्गरयोरेर्क तौ वा भावे निवेश्य च। अपेक्ष्ातेोऽथवा पात्राण्यन्याम्यन्तः प्रवेशयेत् । पूरयेद्रपकं देश्यं वाक्येन भरतस्य च । कविकामधेनुः देश्यकल्याणी-मेलरागः (मेचकल्याणमेलजन्यः) (आ) स रि ग म प ध प नि स . (अव) स ध प म म रि स . देहयमुखारी-मेलरागः (माररञ्जनीमेलजन्यः) (आ) सरि गरि ग म नि ध नि स . (अव) स नि ध म प ग रेि स . देश्यवनद्धानां मानम् त्रिकुल्या चैव डमरुः (क्रुष्टा) च समाकृतिः। ज्ञेया पिपीलेिकाकारा देशीवाद्यसमाश्रयाः । विज्ञेया दण्डमन्तश्च षोडशाङ्गुलमायतौ। वितस्तिपरिमाणे च मुखे द्वे अपेि कीर्तिते ॥ दैध्र्याद्दिताला विज्ञेया त्रिकुल्या वाद्यवेदिभिः। अङ्कुष्ठहुल.....द्वितालपरिमण्डले। हुडुक्क पटहो ढक्का भेरी दुन्दुभिरेव च। समाकारा अमी प्रायः पुष्करे परिकीर्तिताः । हुडुकः स्याद्दूिताळलु मुखे च द्वादशाङ्गुलः। सार्धद्वितालदीर्घा च ढक्का ज्ञेया मनीपिभिः ॥ द्वितालवक्तौ च स्यातां तथा पटहदुन्दुभी। सार्धतालवया दीर्घः मुखे चापि दृशाङ्गुलैः॥ चतुरताला भवेद्धेरी द्विताला वदने तथा। हृासवृद्धी मानमात्रे कार्ये कार्यानुरोधतः ॥ हुडुकेन समा ज्ञेया रुज्जा चैकपुटा बुधैः। रुञ्जाकृतेिर्भवेबैव झल्लरी तालमात्रिका।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/158&oldid=157789" इत्यस्माद् प्रतिप्राप्तम्