एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दोधकम्-एक्ादशाक्षरछन्दः आद्ये चतुर्थमन्त्थं च सप्रमं दशमं तथा । गुरुणि त्रैष्टमे पादे यव स्युर्दोधकं तु तन् । 富亨羽召霍 उदा - मनविघूर्णितगात्रविलासम् । भरतः दोधकः-नुवावृतम् (दशाक्षरम् । सममाद्यचतुर्थयृते यन्न हि नैधनमेव गुरु । पाविधौ यदि पतिकृतं तन्त्रठ् देोधकवृत्तमिदम् । लघुरेको ठूतौ द्वौ तु त्रिगुणे तु निवेशयेन । द्वेोधवो गुरुंरन्ते स्याचचम्पुटसमाश्रितः । उत्तमाधमपात्राणां युद्धे योगपरिक्रमे । टक्करागेण गतव्यो दोधको लयकोविदै । लीयः मेहरवं सुणिऊण गयो । (मेघरयं श्रुत्वा गतः ।) त्रिगुणमिति-लघु च द्रुतौ च त्रिगुणम्. अन्ते गुरुः, इत्यत्र ताठ: ! दोलः-हस्तः लम्वमानौ पताको तु श्रृथंसौं शिथिलाङ्कली ! दोलेो भवेदसौ व्याध विपदे मद्मूर्छयोः। संभ्रमादौ यथायोगे स्तब्धो वा पार्श्वद्वेलितः ॥ दोलिकः-वीणावादने दोषः तद्दोलिकाभिधॆ यन्न प्रचार्ः स्यात्स्वाधिकः । दोषह्वानम्-मन्तिः निर्गुणत्वं सदांपत्वं रसालङ्कारशून्यता । एता निघ्नन्ति वाक्यस्य सुप्रयोगार्हतां ध्रुवम् । दोषास्त्रिधा पदे वाक्ये वाक्यार्थ च यथाक्रमम्। तत्र तत्रैव भिन्नाः स्युतेऽपि प्रेोडशधा पुनः॥ भोजादिभिरलैंकारा गुणा द्वीयाश्च'र्शिताः । अतो विरम्यने नेपां रूपं कथयितुं मया ॥ शारदातनयः दोषगुणखरूये थङ्गारप्रकाशे नवमदशमयोरुक्तम्। दोहकनृत्तम्–देशीनूनन् यत्न सौराष्ट्रदेशीया नार्यो नृत्यन्ति सुन्दरम्। तत्तद्देशीयभूपाढया सिचयान्तावकुण्ठिताः॥ হার: (८६ द्रविडगूर्जरी -मेलरागः (मेचकल्याणीमेल्जन्यः) (अा ) स रि ग प म ध नि प ध प स . (अव) स नि ध प म रि ग म ग स . মন্ত্র द्युतिमाला–मेलरागः (नटभैरवीमेलजन्यः) (आ) स रेि म प नि ध स. (अव) स ध नि प म ग रि स . সঞ্জ द्रवः-अवमर्शसन्ध्यङ्गम् गुरुव्यतिक्रमेो यस्तु सद्रवः। भरतः द्रवणे चलनं मागादिति द्रवः । यथा - तापसवत्सराजे षष्ठेऽङ्के यौगन्धरायणवचनमतिक्रम्य वासवदत्तया मरणाध्य वसाय: कृत: । अभिनवः ३ाङ्काद्विभि: मनस: क्षेोभो विद्रव:। स एव परिभवक्तो द्रवः यथा - वेण्यां गुरूणामियादियुधिष्ठिरवाक्यम्। सागरः पूज्यव्यतिक्रमो द्रवः। यथा -रत्नावल्यां भर्तारमवेिगणय्य सागरिकाविदूषकयो: वासवदत्तया बन्धनम् । द्रुक्षापाक: द्राक्षापाकस्स कथितः बहेिरन्तर्कुरद्रसः । द्राविडगुर्जरी-रागः ततो द्राविडपूर्वर्य गुर्जरीमध्यकपिता। पूर्णखरा भवेदेषा मन्द्रतारा......र्षभे ॥ द्राविडगूर्जरी-उपाङ्गरागः तारमन्द्रर्षभा हो पूर्णा द्राविडगूर्जरी । निषादस्तारमन्द्राभ्यां स्फुरतीत्यपरे जगुः । सामगे च समं गानादियं स्यात्सामगूर्जरी ॥ रामचन्द्रः भट्टमाधवः –RII: ऋषभे मन्द्रताराभ्यां स्फुरिता द्राविडी भवेत्। गूजैरी परिपूर्णेयं प्रहर्षे विनियुज्यते ॥ जणदेक:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/159&oldid=157790" इत्यस्माद् प्रतिप्राप्तम्