एतत् पृष्ठम् अपरिष्कृतम् अस्ति

--प्रथमस{गः द्राविडेो निग्रह्ांश्ास्तु सुरितैौ षड्जपक्वमैौ । गान्धारतिर............स्तोकेऽसॆौ मालेिगेो मतः ॥ मोक्षं: द्राविडगेोल:-रागः निषादंष्ट्राग्रह्न्यास: षड्जसङ्कुलपञ्चमः । गेयेो द्राविडगैोलेोऽयं वीरश्ङ्गारयेर्निशि ॥ गैौडस्य द्वैविध्यं कोहलीये, तुरुष्कगैडा, द्राविडगैड इति । तुरुष्कगैडस्वैौडवे वक्ष्यते । नारायणः -3 उपाङ्गरागः निषादंष्ट्राग्रह्न्यासः षड्जकम्पितपञ्चमः । तथा गान्धारतेिरिपः प्रोक्तो द्राविडगैोलकः ।

s वلا ہم 0x , هي مم तिांरपी मकविशेप

द्राविडवराटिका-रागः ऋषभे सुकुरिता पूर्णा निमन्द्रेण विराजिता। षड्जांशन्याससंयुक्ता द्राविडीयं वराटिका ॥ द्राविडवराटी-रागः अथ द्राविडवराटीसंज्ञाया स्फुरितर्षभा । निषादमन्द्र षडूजांशन्यासाऽसौ समुदाहृता ॥ जगदेकाः हृरिंः षड्जांशा षड्जतारा च षड्जन्यासविरांजिता । खल्पपञ्चमसंयुक्त निषादबहुला वरा। रिषभेण च भूयेिष्ठ मध्यगान्धारताडिता। एतल्लक्षणसंयुक्ता वराटी द्राविडी मता ॥ सोमेश्वरः -3লাঞ্জায়: ऋषभज्ञातगमका भुरमिन्द्रनियादनी l वराटद्राविडी सद्भिः शृङ्गारादौ प्रगीयते ॥ द्राविडी- रागः पंशा न्यासग्रहण मान्तापन्यासतारगान्धारा। सरिहीना या द्राविडिका मन्द्रसनिधा च ॥ ,तचम्पा-देशीतालः षड़्द्रता ग: षड्द्रुता गो दूतचम्पेति कथ्यते १० स्नात्राः । द्रुतपदगतिः-भ्रुवावृतम्। यदि खलु समेषु भवति जगणोऽथ गुरुनिधनजम् । तदनु चरणे लघुर्भवति शेषमथ सततमुकृतिविहितपदे दुतपद्गतिः॥ - पञ्छुता लघुश्चैकः षड्भ्योऽपि यतिमान्लघुः। पुनरप्येवमेव स्याद्धेदश्वञ्चत्पुटद्वयात् । प्रियापरिवृतस्यैषा नायकस्य प्रवेशने । दुतपदा तु कर्तव्या रागे मालवकैशिके॥ मधुकररुतेहेि पकथित इवासुविकसितसुयंथमुहकमला। (मधुकररुतैः प्रकथित इवाशु विकसितसुगन्धमुखकमला) নানয়: द्रुतपर्यायाः ततदुतख पर्याया गगनं व्यञ्जनं तथा। | अर्धमात्रं बिन्दुकं चेत्येते तज्ज्ञैरुदाहृताः॥ वेमः बिन्दुकं व्यञ्जनं शून्यं द्रुतं रूं चाधैमानिकम्। मुद्धृतं बलयं व्योम द्रुते नामानि तु क्रमात्॥ - श्रीकण्ठ: ढुतपाद्गतिः-भ्रुवावृतम् (एकादशाक्षरम्) यदि खलु पञ्चमकाष्ठमके पुनरपि चान्त्यमर्क तुगुरू। चरणविधाविह वृत्तविधौ भवति हेि सा द्रुतपाद्गतिः ॥ किरणसहसविहूसिदओ । किरणसहस्रविभूषितकः। | भरतः अद्यै दुता गुरुश्वान्ते पञ्चमाष्टमकौ लघू। द्रुतपाद्गतिः श्रोता भङ्गश्चचत्पुटस्य तु॥ अनुद्धतेपु वीरेषु दुतपादगतिर्भवेत्। टकरागेण गातव्या नृपतीनां प्रवेशने ॥ हुतशेखरः-देशीताल: एकेन सविरामेण दुतेन द्रुतशेखरः।। । & । नन्दी

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/160&oldid=157792" इत्यस्माद् प्रतिप्राप्तम्