एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ कुम्भस्य मतम्। यद्यप्याचार्यैः समस्ट्रमृर्छनाः प्रतिपादिताः । यानत्रितयप्राप्त्यर्थे द्वादशस्वरैरेव मूर्छनाः प्रयुक्ताः । अन्यथा चोक्ष्षाडवेरिता इति प्रयॊगी ने स्यात् । एवं च सति रागसिद्धिः स्यात्, षड्जजातौ रिगमधनेिप्रयोग: तारमन्द्रको न स्यात् । अन्येषाम'ि रागाणां नाशङ्करः प्रयोगः स्यात् । तेन धनेिसरिगमपधनिसिरिग इत्युत्तरमन्द्रा । निसरिगमपधनिसरिगम इति रजनी । सरेिगमपधनिसरिगमप इत्युत्तरायता । एवं क्रमात् छुद्धषड्जा, मत्सरीकृता, अश्वक्रान्ता, अभिरुद्रता च जायन्ते । मध्यमग्रामे तु एवमेव नेिसरिगमपधनिसरिगम सौवीरी । सरिगमपधनिसरिंगमप हरिणाश्वा । रिगमपधनि सरिगमपध कलोपनता । एवं शुद्धमध्या, मार्गी, पौरवी, हृष्यका, ऊह्याः মরন্ধ: अन्न या मूर्छनाः प्राह् द्वादशखरसंभवाः । मतङ्गोऽस्य मतं नैव सुन्दरं प्रतिभाति मे । अत्रैव कहलाचार्यों नन्दिकेश्वर एव च । मतङ्गमनुसृत्यैवोचतुस्तद्विह् वर्ण्यते ॥ द्वादशखरसम्पन्ना ज्ञातव्या मूर्छना बुधैः। जातिभाषाद्दिसिद्धयर्थे तारमन्द्रादिसिद्धये ॥ विस्थानप्राप्तिसिद्धयर्थे द्वादशस्वरमूर्छना। प्रयोक्तव्यान्यथा चोक्ष्षाडवो नैव सिद्धयति ॥ विस्थानप्राप्तिपर्यन्तं यावद्रागी न मूर्छति। न तावत्तच्छरीरस्य लाभस्संजायते विद्वाम्॥ न च सप्रवरैरेव त्रिस्थानव्यानिसंभवः। अत्र प्रतिसमाधत्ते खुम्माणकुलनन्दनः । क्रमात्खराणामारोहावरोहै मूर्छनेति यत्। लक्षणे तद्विहन्येत क्रमादारोहणादृते ॥ यदुक्ते जातिभाषादितारमन्द्रादिसिद्धये । द्वादशख्रगुम्फेन मूर्छन। स्यात्प्रयोजिका। नन्दयन्यां तद्व्याप्ते: तत्पञ्चदशसंभवात् । षाडवैौडुवितस्यातिव्याप्तिलेोप्यादिसंभवात्॥ असंभवाद्गतार्थत्वात्तारमन्द्रावधी कृतौ। न तावत्क्रमतीश्वरे रक्तिः कुलापि जायते । विसॆवांदिसमावेशाद्भक्तिभङ्गो यतः स्मृतः । ईषत्स्पर्शाल्लङ्घनाद्यैः क्रमभङ्गस्य शासनात्। कूटतानोपयोगित्वं मुख्यमासां प्रयोजनम्। न रागजनिरेषाऽतश्चार्ध्र समस्वरेरिता । द्वितीयप्रहरगेया-रागाः गूजैरी कैशिकश्चैव सावेरी पटमञ्जरी। रेवा गुणकरी चैव भैरवी राकरयैपि । सोरडी च तथा गेया प्रथमप्रहरोत्तरम् ॥ दामोदरः द्विपताकिनी-कला घृत्वा विलासेषु चतुर्ष यत्न हस्ती ततश्लेबरणाम्बुजाभ्याम्। ऊध्र्वगताभ्यां कुरुतेऽथचक्रभ्रमीकलोक्ता द्विपताकिनीति॥ नागमळु: द्विपदगा-प्रबन्धः अथ द्विपदगा प्रोक्ता प्रकृते दोहकाख्यया । अत्र तालेो यथेष्ठस्स्याद्ाभोगोऽथ पदान्तरैः। तालमानद्वयेनैव स्वरैन्यसिो विधीयते । द्विपदाख्यप्रबन्धो यः स चतुर्धा प्रकीर्तितः। एकखरेण सैंयुक्तो गमकेनान्वितः परः । स्वरैश्च गमकैस्त्वन्यः चतुर्थेस्तद्विवर्जितः। संस्कृते ये द्विपदगाः प्राकृते दोहकाश्च ते ॥ अभीष्टमात्नतालस्स्यादाभोगोऽन्थपदैः कृतः। स्वरैन्यसिो विधातव्यः तालमानद्वयेन वा । अराद्कः: द्विपद्गस्य सारसादिभेदास्सप्त वर्तन्ते । सङ्गीतचूडामणौस्पष्टं द्रष्टव्यम्। त्नयो गणा गुरुश्वान्ते प्रथमेऽथ तृतीयके । द्वितीये च तुरीये च द्वौ गणौ द्वे गुरू तथा ॥ । जगणो नात्र कर्तव्यो भागान्ते यमकं भवेत् । इति द्विपदगं नाम तस्योदाहृतिरुच्यते ॥ गातव्यस्खरसंयुक्त स्तालेन परिवर्जितः। प्रबन्धो द्विपदाभिख्यो गीतविद्याविशारदैः ॥ द्विपदी-प्रबन्धः शुद्धद्विपदिकापूर्व पूर्णद्विपदिका ततः। मानी चन्द्रिका चाथ धृतेिस्तारस्ततःपरम् । गेयमष्टप्रकारोऽयं अस्यां लक्ष्माथ कथ्यते॥ जगदेक: अन्न भेदाः शुद्धद्विपर्दी, पूर्णद्विपदी, मानवी, चन्द्रिको, स्मृति:, तार:, सञ्चारिणी, मनोहारिणीति गम्यन्ते। करणाख्येन तालेन गातव्यो गमकान्तरे। आभोगोऽनुपदैः कार्यो न्यासस्ताळद्विमानतः।। । द्विपर्दी च भवेद्देवम्॥ , हरिपालः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/161&oldid=157793" इत्यस्माद् प्रतिप्राप्तम्