एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विलेपनम्–(त्रिपुष्करे, वामोध्र्वकप्रलेपात् -अवनद्धाङ्गमू अङ्गिीके चोर्ध्वकं च मृद्! लेपनम् । तत्प्रयोजनं तु - शैथिल्यादायतत्वाच्च वध्राकोटनयापि वा । स्वराणां संभवः कार्यो माजैनासु प्रयोक्तृभिः । मृत्तिका तु - लक्षणं मृत्तिकायास्तु गदतो मे निबोधत । निःशर्करा निस्सिक्ता निस्तृणा निस्तुषा तथा । न पिच्छिला न विषदा न क्षारा न कटुस्तथा । नावदाता न कृष्णा च नाम्ला नैव च तित्तिका । मृतिका लेपने शस्ता तया कार्या तु मार्जना । नदीकूलप्रदेशस्था इयामा च मधुरा च या । तोयापसरणश्नक्ष्णा तया कार्या तु माजैना। बधिरा ह्यवदाता तु कृष्णा कुर्वीत न स्थिरा ! सतुषा न स्वरकरी श्यामा स्वरकी भवेन्। यवगोधूमचूर्ण वा तत्र दद्यात्प्रलेपने। एकस्तस्य तु दोषः स्यादेकस्वरकृतं भवेत् । आर्ढेण वाससाऽऽलेिप्य शैथिल्यं जनयेत्तदा । आकॉटनाञ्च वध्राणां तीव्रतां च प्रयोगविन्। भस्ममिश्रेण भक्तेन यवगोधूमयोस्तदा । चूर्णेन बोधनं वा स्यादेियाह् मिथिलेश्वरः॥ द्विशेिखरः-हृतः शिखराख्यौ मिथः श्रृिष्टी करौं द्विशिखरो भवेन्। स्त्रीकर्तृकेऽङ्गलेिरफ़ोटे इायनार्थे प्रयुज्यते । । नास्तीति कथने प्रायः संयुक्तोऽसौ वियुज्यते । विप्रद्सः द्विसरः-कण्ठभूषणम्। द्विखरः-वर्णालङ्कारः द्विरुच्चार्य खरयुगमेकमुच्चार्य चापरम्। खरमेवं क्रमाद्यत्र । यथा-सरिसरिगरिगरिगम । व्युत्क्रमेण मगरेिगरिगरिसरिस । अस्य रूपकतालानुगतत्वेनानुपूर्वी विशि গুলোদ্বন্তঃখণেH सॆगीतसरणिः घनिष्ठाहृतिः धनक्रयुतातु-मेलरागः (नटभैरवीमेलजन्यः) (आ) स रेि ग म प ध नि ध स . (अव) स ध प म ग रेि स . মঞ্জ धनञ्जयः। दृट्राह्पककर्ता । (क्री) 980 एतत्कृतं भरतोत्तरग्रन्थव्याख्यानं नोपलब्धम् । धनञ्जयमण्ठ:-ताल: दलगाः पो मण्ठके तु धनञ्जये। ० । ऽऽ वेदं -देशीताल: धनञ्जये मण्ठके तु क्रमाद्दलपगा मताः । o S Ś दामोदरः धनश्रीः–रागः सत्रयाद्या हीनर्षभा षाडवाथ धनाशिरी । मूर्छना प्रथमा ज्ञेया रसे वीरे प्रयुज्यते ॥ धनाश्रीः-मेलरागः आरोहे रिधहीना खात् पूर्णा शुद्धखरैर्युता । गान्धारस्वरपूर्वा स्याद्धनाशीर्मध्यमान्तका ॥ अहोबिल: गान्धारेत्यादि । गग्रहो मन्यासः। प्रातर्गेया इयं धलेोपेन षाडवा । पूर्णा च स्यात् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/162&oldid=157794" इत्यस्माद् प्रतिप्राप्तम्