एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्र्भ्र, धातवः-(अवनद्धे) स्वरास्ते धातवः प्रोक्ता ये प्रह्ारविशेषजाः। कुम्भः धातुः अर्थस्य यत्र निर्वाह्ः पदृबन्धॆन दृश्यते । नाम्ना धातुरिति प्रोक्तः स सङ्गीतवेिशारदै: । हरिपालः धातुश्चतुर्धेति कथं नु संख्याह्यस्यन्तराख्योपि च धातुरन्यः । एवं च पन्नेति निरूपणीये कथं चतुधैति विनिश्चयस्ते ॥ सत्ये च धात्वन्तरवर्णनं ते सर्वानुयायी खलु नैष धातु: । प्रवर्तते साळगसूडमात्रेत्वन्यत्र चत्वार ईति प्रतीतम् । धातुखरूपं कथयामेि सम्यकु धातुस्वथो धारणपोषणार्थन्। औणादिके संप्रति कल्प्यमाने तुन् प्रत्यये धातुपदस्य सिद्धिः॥ रघुनाथः ये प्रह्ारविशेषोत्था: स्वरास्ते धातवो मताः । पुष्णन्ति वीणावाद्यं ये रक्ति द्धति चातुलाम्॥ कुर्वन्यदृष्टतुष्टिं च ताम् धातूनघुना ब्रुवे । विस्तारकरणाविद्धव्यञ्जनाश्चेतिं धातवः । विस्तार:, आविद्धः, व्यञ्जन:, करणम्-एते चत्वारो धातवः। धातवश्चतुरूिंश्ात् । विस्तारे चतुर्दश । करणे पश्च । ठयञ्जने दश । आविद्धे पञ्च-इति । धातुपञ्चमः-मेलरागः (धातुवर्धिनीमेल्जन्यः) { आ ) स रेि ग म प नि प स . (अव) स नि ध प म रि ग म रिस . मु o: स रेि ग ० म प ध नेि ० स . সঞ্জ धातुवाद्यम्-धातवतन्त्रीविशेषाङ्गुलीविशेषवैणस्वराः रखनया अदृष्टविशेषस्य क्रमेण चतुष्टयपृथकृता विस्तारब्यञ्जनाविद्धकरणसंज्ञा धातुवाद्यं सप्तभेद्लक्ष्णम् । अभिनवगुप्तः धारणाः–दन्ताः प्रह्णाद्धारणाः प्रोक्ता दन्ता येोज्या विशारदैः। भयादङ्गलेिदंशे च तृणादीनां च चर्वणे ॥ सोमेश्वरः ६ घीरादयः धीरललितः_नायकः यत्र तु धीरत्वं सन्निवेशसौकुमार्याद्विलासमसृणं स धीरललेितः । यथा-अथ सललेितयोषिदिति कुमारसंभवे भोजः धीरशङ्कराभरणं-मेलकर्ता (रागः) स ० रेि ० ग म ०प० ध० नि स . ु धीरशान्त:-नायकः यत्न तु धीरत्वं अमीषामेव शास्रार्थावगमपरिणत्या तदति। सत्ोत्तरं भवति स धीरप्रशान्तः। यथा-जीमूतवाहनः। | भोजः धीरा-नायिका मध्याप्रगल्भयोर्मानविधौ त्रैविध्यम्। धीराधीरा परुषा चेतेि। स्त्रीणामीष्र्याकृतः कोपो मानोऽन्यासङ्गिनि श्रिये । धीरा गुप्तविकारा स्यादादराङ्गार्पणादिकृत् ॥ कुम्भः धीरा रतिपरिश्रान्ता मूर्छितापि पुनः पुनः। श्रिये प्रोत्साह्यति या रते च पुरुषायेिते । उपचारै: सविनयैरथवा क्रमभाषितै: खेद्यत्येव नेक्षेत सापरार्धे प्रियं क्रुधा । धीरादयो नायेिकाः धीराधीरा धीरा तद्वद्धीरेति मध्यमा त्रेधा । औढापि प्रागल्भ्याद्वैर्यविशेषैश्व मानवृतिगतैः ॥ धीरोदात्तगुणान्विता च रमणी धीरात्वधीरा भवत् मानादौ मृदुरेव धीरललितप्रायैर्गुणैरन्विता। धीराधीरविलासिनी वेिळसिता धीरोद्धतोतैर्गुणै: प्रायः कापेि च धीरभाक् सञ्जायते सा क्रमात् । धीरादयः-नायिकाः मध्यामिधानधीरा वक्रोक्त्या वक्ति सस्मिता किञ्चित् । धीराधीरा दृयिते सागसि वक्रोकिभिर्बदरसानम्॥ अधीरमध्या परुषैश्च वाक्यै: कृतागसं वल्लभमाह् कोपात् । अथैवमुक्तास्सकलाश्च मध्या ज्येष्ठ कनिष्टति च - - - - ता द्विधा स्युः॥ नीलकण्ठ: शारदातनयः नीलकण्ठः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/164&oldid=157796" इत्यस्माद् प्रतिप्राप्तम्