एतत् पृष्ठम् अपरिष्कृतम् अस्ति

WS 羽、 ध्रुतिः-भ्रुवावृतम्। धृतिसंज्ञा च विज्ञेया लघुश्च गुरुकद्वयम्। यथा-उमेश: - इति एक: पाद: ! नृत्तगीतयोः प्रयेोक्तव्या, मान्य: -व्यभिचारिभाव: शौर्यविज्ञानश्रुतिविभवशौचाचारगुरुभक्यधिकमनोरथार्थलाभक्रीडादयेों विभावाः । अनुभावास्तु प्रामानां विषयाणामुपभोगादप्रामातीतोपहतविनष्टानामननुशोचनादयः । সংল: देहपुष्टिरुपलक्षणे गता न तु झोचनार्दनमनुभावादीनाम् । रामचन्द्रः सुखडुःखेषु समत्वेनोत्पद्यते धृतिः। तामचलत्वादिभिरभिनयेन्। सागरः -चित्नाभेिनयः लज्ञादिभिश्च चेित्तस्य नैस्पृह्णे धृतिरुच्यते । शिरसः पार्श्वभागे तु कपित्थेो लज्ञितार्थके । विपताकः पुरोभागे गुरुभक्तौ विधीयते । हृदिस्थाने तु मुकुलो व्योमस्थाने पताकक: । मोक्ष्ज्ञाते दृशैयन्ति भरतागमवेदिनः। पुरोभागे तु चतुरः तिर्यग्बद्धस्थितो यदि । * - * ১ क५ हंसास्यं तन्मुखे चैव चालयेच्छास्त्रबोधने । धृतिछन्दीवृत्तानि धूल्यामपि हेि पिण्डेन वृत्तान्याकल्पितानि हेि। तद्ज्ञै: शतसहृस्रे द्वे शतमेकं तथैव च । द्विषष्टिश्च सहृस्राणि चत्वारिं३ाच योगत:। चत्वारि चैव वृत्तानि समसंख्याश्रयाणि तु॥ fचैनायकः भरतः धृतिवर्धनः-मेलरागः ( धीरशङ्कराभरणमल्जन्यः) (आ) स ग म प ध स. (अव) स नि ध प म रि गरि स . धृष्टः । लज्जाशङ्के तिरस्कृत्य कुर्याद्वयवसितं तु यः । सावष्टम्भ इवान्येषु नरोऽसौ धृष्ट उच्यते । भावविवेक: ,4 धैवती उष्णिक् छन्द: करुणरसः, द्र्दुरो वदति, ऋषिकुलीनः. चम्पकप्रभः, क्षत्रियः, श्वेतद्वीपभू, सत्यलेोकवासी, चेोलदेशीयः, शुक्रवारजः, सामवेदी, कौमुदशाखी, चत्वारिंशद्वार्षिकः, षट्कलावान्, क्षान्नकर्मणेि प्रयुक्त:, नीचस्वर: त्रिश्रुति:, पण्डितमण्डल गोपुच्छ हृद्याय नमः । स्रोतोवद्द: शिरसे स्वाहा । समा वषट् समा कवचायहुम् । अर्तिसमः नेत्रत्रयाय वैौषट्। ह्राह ऋषि: प्रतिष्ठा छन्दः ३ार्ची द्देबता । ऐं ह्रीँ सँ धं नम: । धैवताभिनयः काङ्गलहतको कृत्वा दृष्टया बीभत्सया तथा परावृत्ताख्यमूध्न च प्रयालीढाभिधेन च। स्थानकेन विनिर्देश्येो धैवतो निपुणैर्नेटै: ॥ जभाँ ইন্ধ: दामोदरः धैवती-जातिः अत्रोच्यते धैवतिकाख्यजातेरंशौ हि तत्रर्षभधैवतैौ द्वौ आरोहणे किञ्च सयौ विलछ्यौतदौडुबै खात्सपयोश्चलेपान्। नैष्कामिकाया भर्वति ध्रुवाया गने पुनर्नाटकपूर्वकाङ्के। जातेरमुष्या विनियोग उक्तः कला भवन्त्यष्टगुरुस्वरूपाः ॥ जाताविह द्वादशसंभवन्ति गाने पुनस्सिंहलेिका च देशी । सा शुद्धकैशिक्यपि ते त्रयेोऽपि रागॆ परिस्फूर्तिमिहप्रयान्ति॥ रघुनाथः धैवया धैवतर्षभौ प्रहावंशैौ च । शुद्धावस्थायां धैवत एव । न्यासः । विक्तावस्थायां धैवतर्षभमध्यमा अपन्यासाः। धैवतेो न्यास: । पञ्चमर्हीनं षाडवम्। पञ्चमषड्जर्हीनमौडुवितम्।। षड्जपञ्चमस्वरौ बलै कर्तव्यैौ । कचिल्लङ्घनीयैौ । पञ्चस्वरपरस्तार: । न्यासपरस्तत्परो वा मन्द्रः । पूर्णावस्थायां गान्धारमध्यमपञ्चमनेिषाद्ानामल्पत्वम्। एतेषामौडुवितेऽल्पत्वम्। शेषाणां च बहुत्वम् । अस्या: समांशा: रिषभादिमूंर्छना । ताल: पञ्चपाण: । एककळश्चित्रमार्गे मागधी गीतिः । द्विकले वार्तिके संभाविता गीतिः । चतुष्कले क्षेिणे पृथुला गीतिः । चेत्रे कलाश्चतस्रः । दक्षिणे कला द्वादश । वार्तिकेऽष्टचत्वारिंशत्कलाः । रसाः वीरबीभत्सभयानकाः । ध्रुवागाने प्रथमप्रेक्षणिके विनियोगः । मतङ्गः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/165&oldid=157797" इत्यस्माद् प्रतिप्राप्तम्