एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९९ ध्रुवपदनृतम् ধ্ৰুব;–ন্ধিয়া ( uগঞ্জ ) -तालक्रिया छोटिकाशब्दपूर्वस्तु हस्त्रपातो धुो मतः। अत्न केचिद्दतिलाद्याः ध्रुवपातं न मन्यते । तन्मते तु कछाः सम तामिस्तालमतिभेवेत् । वेम: 一羽、 * सर्वपातस्थितत्वाच विश्लेषाभावतस्तथा । करस्य ध्रुव इत्युक्तः सङ्गीतसर्वस्वम् -त:ि भ्रवतालः पुनर्द्वधा नाटयदण्डी धुवत्तथा। वीणावाद्यधुवश्वेति नाटयद्दण्डी भुवे लघुः॥ चतुरक्षरवानाद्दैौ गुरुः पश्चाद्दशाक्षरः । वीणावाद्यधुवे त्वाद्वै लघूद्वै चतुरश्नरौ ॥ ततः षडक्ष्रोञ्चारसम्मितेो लघुशेखरः । चतुर्द्दशाक्षरमिता वाह्यैतावुभौ ध्रुवैौ ॥ धुवयेरनयोस्तावत् नाटयदण्डी ध्रुक परम्। प्रामाणिकः शास्त्रदृष्टः स एव भुवि वैणिकै:। वीणायं वाद्यते रक्तिलाभात् धातक्यान्वितः । धुवपदनृत्तम्–देशीतृतम्। गीयमाने ध्रुवपदे गीते भावमनोहरे । नर्तनं तनुयात्पात्रं कान्ताह्स्याद्दिदृष्टिजम् | नानागतिलसद्भावमुखरागादिसंयुतम् । सुकुमाराङ्गविन्यासै दन्तोद्योतितहावकम । खण्डमानेन रचितं मध्ये मध्ये च कम्पनम् । यन्न नृत्यं भवेदेवं ध्रुपदाख्यं तद्ा भवेत्। प्रायशो मध्यदेशीयभाषया यत्र धातव: । उद्वाहधुवकाभोगात्त्रय एते भवन्ति ते॥ उद्वाहाहिर्त विपरे त्वाभोगवर्जितप्। उद्वाहाभोगरहितमन्वर्थमपरे जगु । स्यादक्षिष्ट्रविचारादेिश्वङ्गारातिसूचक्रे । মুম্বানান্ত}: מא मात्रा: । खण्डध्रुवजातौ पञ्चसंख्यया गुणनेन लघूनां पञ्चदृश्ा मावाः। द्रुतस्य द्वेमात्रे आहूय सप्तदशमात्राः। सङ्कीर्णजातौ ध्रुवताळस्य नवाङ्कगुणने लघूनां सप्तविंशतिमात्राः। द्रुस्य मात्राद्वयस्य हितत्वे एकोनत्रिंशन्। तथैव चतुरश्रमध्ये लघुदूतलघुलक्षणे चतुरक्षरगुणनं द्रुतमात्राद्वयसांहृत दशमात्राः । त्र्यश्रमध्यस्य अष्टौ मात्रा: । अनेन प्रकारेण मिश्रसंध्यस्य प्रेोडशमात्राः। खण्ड। मध्यस्य द्वाद्श । सङ्कीर्णमध्यस्य विंशतिः । रूपकस्य लक्षणं द्रुतं लघु । चतुरश्ररूपकस्य षण्मात्राः। त्र्यश्ररूपके पञ्च । मिश्ररूपकं नव । खण्डरूपकं सप्त। सङ्कंीणरूपकस्यंकाद्श । झेपायाः एको लघुः । अद्भुतं द्रुतं लक्षणं भवति । अनुद्रुतयैका मात्रा। तत्क्रमेण चतुरश्रझैपायाः 4+1+2=इति सप्तमात्रः । व्यश्रझंपायाः षट्। मिश्रझैपायाः दश । खण्डझंपाया अर्छौ। सङ्कीर्णझंपाया द्वादश। त्रिपुटताले लघु द्वे दुते। चतुरश्रत्रिपुटे 4+2+2 = अष्ट्री मात्राः । व्यश्रत्रिपुटे सप्त । मिश्रत्रिपुटे ए दश। खण्डत्रिपुटस्य मात्र नव । सङ्गीर्णत्रिपुटस्य त्रयोदश। अटताले लघुद्वयद्रुतद्वयलक्षणे चतुरश्रजोत: 4+4+१+१ = द्वादशमात्राः । मट्रस्य त्र्यश्रे दृश्ामात्राः । मिश्राट्टस्याष्टादृश । खण्डाट्टस्य चतुर्द्दश । सङ्कीर्णाटृस्य द्वाविंशतिः। एकतालस्य लघोरेकस्य चतुरश्रभेदे चतस्रो मात्राः । त्र्यश्रभेदे तिस्र: । मिश्रभेदे सप्तमात्राः । खण्डजातौं पञ्च । सङ्कीर्ण नछ लयतालातु, वलनिका,ठुतमध्यविलम्बिता, मल्लक,छिन्नक, खण्डक, खण्डिका, वामधुवा, द्विपदी, छिन्ना, खण्डधारा, जम्भेटिका, अवकृष्टक, कलेक', खलीरिका (?), अर्धचतुरश्रः, अर्धार्धेचतुरश्रः, अष्टान्तपाद्र्द्दनः, मन्द्गतिः, पञ्चाळिका, उत्फुल्लकः, कादम्बः, तोटकः, चचैरीयः, नर्तक:, मिश्रकलेिकः, अथैकलेिकः, आविद्धः, पण्डरः, मुखरिकः, चित्र:, उपविनिः, रमणीयः, विलेोळ:, मल्लघटी, विष्कम्भः, लघुः, आक्षिनिका, गुञ्जितः, पारण:, रागवधैन:, उद्वीक्ष्ण:, उद्दीपन:, करण्टकः, अर्धकरण्टकः, इति बह्वः, दोला, बाला, सुभद्रा, सङ्गता, एते चत्वरो विभङ्गाः कुटिला, आश्लेिप्तिका, व्यश्रा, चतुरश्र, वर्तुला, संयुक्तिका, एते षडुपभङ्गः . तलl: हेला, त्रिगता, संपकेष्टकः, नकुंटः, नकुंटी, खञ्जकः, खखिका, आक्रीडिता, विलम्बा, एते द्वादशभर्ततालाः। भङ्गतालास्तु चञ्चत्पुटः, चाचपुटश्व (एतै मूलताल) । चञ्चत्पुटचाचपुटाभ्यां भङ्गतालाः कलामात्रभेदादुत्पद्यन्ते। -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/166&oldid=157798" इत्यस्माद् प्रतिप्राप्तम्