एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१ इति मतान्तरमच्युतोदाहतम्। तालस्तलप्रतिष्ठायामितेि धातोघै७भ्तत: घङिप्राप्ने वृद्धिः। ताश्छन्ति प्रतितिष्ठन्ति गीतवाद्यनृत्तान्यत्रेतेि तालः । यद्वा तल्यन्ते प्रकाश्यन्ते नृत्तगीतवाद्यानेि बेनेति ताल: अथवा तकारः ३ाङ्करः प्रोक्तो लकारः शक्तिरुच्यते । शिक्शक्ति समायोगान्तालनामाभिधीयते ! शिवशक्तिरुच्यते । अच्युतः ध्रवः

  • 3

भ्रवेो निश्चल एवार्य समाख्यातो ध्रुवाख्यया । धुवा हरिपालः –नुवालङ्कारः ध्रुवतालेन संबद्धो धुवालङ्कार उच्यते ध्रुवतालः पुनर्द्वधा नाट्यदण्डीधुवस्तथा ॥ वीणावाद्यधुवश्वेति नाट्यदण्डीधुवे लघुः। चतुरश्रवानादौ गुरुः प्रतिदशाक्षरः । वीणाबाद्यधुवे त्वादौ लधू द्वौ चतुरक्षरौ। ततष्षडक्ष्रोञ्चारसम्मितो लघुशेखर: ॥ चतुर्दशाक्षरमितावाहयैतावुभौ धुवौ। ध्रुवयोरनयोस्तावन्नाट्यद्दण्डीध्रुवःपरम् । प्रामाणिकशास्त्रदृष्टः स एव मुवेि वैणिकै: । वीणायां वाद्यते रक्तिलाभाद्धातुत्नयान्वितः । सरिगमगरि सरिगरि सरिगम रिगमपमग रिगमग रिगमप वेङ्कटमखी। ध्रुक्कः-वाद्यावन्वः यश्वानेकेषु वाद्येषु स्यादावृतोऽन्तरान्तरा । वायेषु ध्रुवभावाश्च ध्रुवकः परिकीर्तितः । ध्रुवको मूरिवायेषु खादावृतोऽन्तरेऽन्तरे॥ वेमः धुक्का–(क्रिया) तलङ्गम क्रियाशब्दे द्रष्टव्यम् । धुवासंहानि यानिलुः नारदप्रमुखैर्द्विजैः। गीताङ्गानि तु सर्वाणि विनियुतान्यनेकशः॥ बा ऋचः पाणिका गाथा: सप्तरूपाङ्ग एव च । ध्रुवाभेदहेतवः अथ जातिप्रमाणं च प्रकारौ नामकल्पना । स्थानं चेति ध्रुवाणां यु: भेदकाः पञ्च हेतवः । वृत्ताक्ष्रप्रमाणं तु जातिरित्यभिधीयते । पृडूलाष्टकले चैव प्रमाणे द्वे प्रकीर्तिते ॥ समाधैविषमाणां तु वृत्तानां तु विधीयते । नाट्यह्नेः...............प्रकार इति कथ्यते । कुलाचाराश्रये नाम यथा नृणां विधीयते । तथा खानाश्रयोपेता ध्रुवाण नाम कल्पना। यद्वा वृत्तविशेषैश्व खेछया नाम कल्पयेत्॥ ध्रुवायोगे विधिः अनिबद्धपदा ज्ञेया विषमाक्षरयोजिता । छन्दो वृत्तपदैर्बद्ध निबद्धाकथिता ध्रुवा ॥ सतालास्त्वनुमन्तव्याः शंषास्तालवेवर्जिताः । उत्तमाधमपात्राण गुरुयायाधुवा भवेत्। मध्यमानां समा प्रोक्ता लघुप्राया ध्रुवाः स्मृताः। एकाक्षरादेिषडॆिशपर्यन्तमधुना क्रमात् । एकाक्षरादेिषडन्तं चतुर्भेिस्ताल इष्यते । गायत्र्यादिजगत्यन्तं द्विपदस्ताल इष्यते । जगत्यादि तूक्यन्तं ताल: प्रतिपदे भवेन् ॥; নানা: ध्रुवालङ्काराः आद्यो ध्रुवस्ततो मण्ठः (मठध: ) प्रतिमठयो निसारकः । अठतालस्ततो रास एकतालश्व सप्तम: || ध्रुवष्षोडशविधः मठ्यकष्षड्वधः स्मृतः। ੋਰੁਕਿੰਬ प्रतीमठयः षड्वधश्व निसारुकः । षड़िधश्चाठतालश्च रासकश्च चतुर्विधः । त्रिविधश्चैकतालश्च गीतभेदाः पृथक् पृथक् । - संगीतसार ध्वजिनी-धुवावृतम् तृतीयपञ्चमान्यानि प्रथमं सचतुर्थकम् । । षष्ठं च नैधने चाथ गुरुणिध्वजि.नी यथा । विलसंति अ कमलसंडे पुष्पसुगंधके कुसुमलुद्धा। (विलसन्ति च कमलषेडे पुष्पसुगंधे कुसुमलुब्धाः) भरत:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/167&oldid=157799" इत्यस्माद् प्रतिप्राप्तम्