एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्छुठी कङ्कालमट्टतालाभ्यां विना मेलापकेन च । गीतभेदविशेषद्धैस्तद्दोक्ता ध्वनिकुट्टनी । जगदेकाः ध्वानगुणभेदः उच्चस्तरो ध्वनी रूक्षो विज्ञेयो वातजो बुधैः । गम्भीरो घनंीठ्श्वं ज्ञातव्यः पित्तजेो ध्वनिः । स्निग्धश्च सुकुमारश्च मधुरः कफज्ञो ध्वनिः । त्रयाणां गुणसंयुक्तो विज्ञेयः सन्निपातजः॥ ध्वनिप्रचुरता-वंशे फूत्कारगुणः ध्वने प्रचुरतालापपीवरत्वमुदाहृतम्। ध्वनिमेदाः काबुले बाम्बलधैव नाराटो मिश्रकस्तथा। श्वनिश्चतुर्विधः प्रोक्तो गीतविद्याविशारदैः । স্তু": पार्श्वेदेवः ध्वाङमृङ्खला–देशीनृतम्। पुरोऽग्रे गिरिकन्याया मह्ाद्देवेन र्शिताः । ध्वाडा द्वादशसंख्याकास्तन्नामान्यमिदध्महे । रायबङ्कलनिझङ्कौ द्वाण्डस्रैवाडूद्दिण्डकः । हुरूमयी कव्रद्दिण्डः पक्षिशार्दूलकस्ततः । राजपक्षी साळुवश्व ध्वाडास्सूळुयुता मताः । अडालादन्तरौ घूसी मत्स्यपुटं चतुर्थकम् । स्थलस्था गदिता तद्धैः भरताद्विमुनीश्वरैः । ध्वाडा:-देशीनृत्तानि सूळुपूर्वोलुतिर्यत्र तेऽष्ौ ध्वाडाः प्रकीर्तिताः। चत्वारोऽन्ये समुळुल्येदुशस्थितिविनिर्मिताः । एवं द्वादृशधा ध्वाडा: ३ाङ्करेण वेिनिर्मिताः । वेद् न नकुल-वीणा द्वितन्तिका वीणा। नकुलादिलक्षणे द्रष्टव्यम्। -वीणा (नकुलाद्या वीणाः) नकुळात्रितन्त्र्यैौ स्यातां द्विलितन्त्रीकले क्रमात्। ण्डिायती तयोस्त्यक्तं मुष्टिद्वंद्वस्त:परम् । नखकर्तरी-वीणायां दक्षिणहस्तव्यापारः चतुर्भेिनेखरैर्यत्र शीघ्रं क्षेिणह्त्तधीः। क्रमादाहन्यते तन्त्री तदास्यान्नखकर्तरी ॥ -वादनम् (दक्षिणह्रुतव्यापार:) क्रमाद्दूतनखैर्घातश्चतुर्भिर्नखकर्तरी । नटभैरवी-मेलकर्ता (रागः) स ० रि ग ०म० प ध० नि ० स नटमल्लरिरागध्यानम् नटमल्लारिरनीले नृत्यन्कुतुकेन नर्तयत् शिखिनः । कलेितकदम्बो ललेितो मिलेितालेिः सौरभात्कलेितः ॥ सोमनाथः नटवर्धिनी-मेलरागः ( नटभैरवीमेल्जन्यः ) ( आ ) स रेि ग म ध नि स . (अव) स नि प म रि ग म रिं स . नटोरगी शुभङ्करेण सङ्गीतदामोदरे नामास्य गृहीतम्। ग्रन्थो। नोपलब्धः । । नद्वः-मेलकर्ता निगौ त्रिश्रतिकौ यत्न पताद्यौ षड़जमध्यमौ विद्युद्धनदृमेलेऽसौ शुद्धषड्जम (रिषभ) पञ्चमः शुद्धनट्टस्स विज्ञेये प्रह्ांशान्यासषर्ड्जकः।। गमकैर्गीयते सायॆ यस्याद्या मूर्छना मता । श्रीकण्ठः -रंग: पञ्चमगाम्धारावधितारो मन्द्रश्व शेषमको (?) नट्ट न्यासांशग्रहधैवतयुक्त: (पूर्णश्व) धैवतीजात: । নানয়: पूर्णे धैवतन्यासग्रहांशसदृशखरः। नट्टस्तारश्च मन्द्रश्च कृतगान्धारपञ्चमः । সনদ:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/168&oldid=157800" इत्यस्माद् प्रतिप्राप्तम्