एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेंट्ट चतुर्भुज: इङ्खगदारिपद्यैः नारायणेोऽसौ नितरां वेिभातेि । "াম: स्त्रीकेसरी स्यात्पुरुषी नवीन: सङ्गीतशाले भ्रमेिमादृधानः । गायन् सताळे सलयं मनोझ: स्यान्नट्टनारायण एष रागः । अयं संपूर्णः। नट्टनारायण:-रागः नट्टनारायणाख्योऽथ रागः ककुभसंभवः । धैवतांझन्यासयुतो गान्धारस्वरतारकः। पञ्चमस्वरमन्द्रश्च पूर्णोऽयं समुर्दीरितः ।। नट्टमछ्ारिका-रागः (सङ्कीणैः) जाता नट्रस्याथ मल्लारकस्य स्यादंशाभ्यां नट्टमल्लारिका च । संगीतसरणिः हृरिः मारयण: লঙুয়ালালস্ वेिदेशस्थस्य कान्तस्य वृत्तान्तमतिविह्वला । नट्टा रहितवेर्षौंघा पृछन्ती काकमादरात्। इयं संपूर्णा । नाटीलुच्यते ॥ अयं नट-नर्त, नाट-नाट् नामभिर्व्यवह्रियते । तुरङ्गमारूढविशालबाहुर्विशुद्धचामीकरचारुवर्णः । रणे प्रतापी रुधिराद्वैदेहो बेिराजते शुद्धनटाख्यरागः ॥ সীয় : संगीतस्वर्णेः नद्धु-राग: अथ नट्ट तु संपूर्णा षड्जन्यासग्रहांशका । तारमन्द्रेौ तु गान्धारे पञ्चमे च समस्वरा । नट्ट नट्टपदख्याता सकम्पान्दोलितस्वरा । हासेऽद्भुते च श्रृङ्गारे गातव्या निशेि मङ्गले ॥ नारायणः -भैंसुरगि: हिन्दोलपिञ्जरोत्पन्ना नट्टा गपधतारयुक्। निमन्द्र सग्रहन्यासा संपूर्णा निग्रहाथवा । गातव्या पश्चिमे यामे रसयोः शुचिर्वीरयोः ।

-श्रृङ्गार: ।

IEتسـ भूमिप्राप्त जानु नर्त प्रेोक्ते पातेऽभिवादने । अशोङ्गः आनतं भूगतं जानु भवेत्पादे नमस्कृतौ। नता–जङ्घ नमजानुस्तु या जङ्घा सा नता परिकीर्तिता । गतस्थानासनेष्वेषा वीरसिंह्सुतोदेिता ॥ -नासिका विच्छिन्नमन्दरुदिते सोच्छवासाभिनयेऽप्यसौ । विप्रड्ासः अयर्थसंश्लिष्टपुटाना सिका कथिता नता। उच्छिन्नरोदने सा स्याद्विनियोगः प्रकीर्तितः । सोमेश्वरः -ग्रीव मदाद्वीवा नता ज्ञेया सा खाडूषणबन्धने। नम्रा ग्रीवा नता प्रोक्ता धीरैः कण्ठावलम्बने इाराद्विबन्धने चैषा कामिनीभिर्नियुज्यते । अशोकः नत्नम्–देशीनृतम् (उडुपाङ्गम्) नन्द्यावर्त स्थानकै स्यान्मराला चारिका तथा ललेितो भ्रमरो हस्तो नत्रं स्यात्समतालतः वेदः अलनन्द्यावर्त देशीस्थानम्।मराला-देशीचारी। समतालस्य लक्ष्णम्-लौ दौ स्यातां विरामान्तौ। नदी–धुवावृतम् (अष्टाक्षरम्) प्राग्यदेि निधनगतं स्यादथ गुरु सततम् । । यत्र हेि चरणविधौ सा खलु भवति नदी । हंसकुलसमुदिदे । भनलगाः। हर्षोत्सुक्ये नदी कार्या चेटीमेिर्मदनोत्सवे। हिन्दोलकेन रागेण तालः पादाक्षरेण तु ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/169&oldid=157801" इत्यस्माद् प्रतिप्राप्तम्