एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5\9 नन्दासी नन्दनावरी-मेलरागः (खरह्रप्रियामेलजन्यः ) (आ) स रेि ग म प नि ध नि स . (अव) स ध प म रेि स . नन्दयन्ती-जाति: अथोच्यते लक्ष्म तु नन्दयन्त्यअंशोभवेत्पञ्चमएव तस्याम्। प्रहोऽत्र गान्धारक एव नांशेी प्रह्श्ायेोरैक्यमपोद्यतेऽत्र । प्राहुर्मूहं पञ्चममेव केचिन्मन्द्रर्षभस्यात्र बहुत्वमुक्तम् । स्थानान्तरे तस्य ततोऽल्पता च स्यात्षड्जलोपेन च षाडवत्वम्। स्यान्मध्यमप्रामिकहृष्यकाख्या सा मूर्छना पञ्चमपूर्विकाल ! द्वेवात्र कळा भवन्ति चचत्पुटश्चाष्ट्रकळोऽव ताल: !! स्यान्नाटकस्य प्रथमे तथाङ्के गाने धुवाया विनियोजनं स्यात् । गान्धारको न्यास इहॊदेतोऽपन्यासौ तथा मध्यमपञ्चमौ द्वौ। - স্থলায়: সঞ্জ नन्द्यन्यामपन्यासौह्नेर्यो मध्यमपञ्चमौ । मद्दो न्यासश्च गान्धारः पञ्चमोंऽशः प्रकीर्तितः । अन्ध्रीवत्षाडवे ज्ञेयमनौडुदितमेव च । स्यान्मन्द्रर्षभसञ्चारो लङ्घनीयश्च स कचेित् । दतिल येोनिस्तु नन्दृथन्या आर्षमि: पञ्चमी स गान्धारी इति सूत्रम् । अंश: पञ्चस एको मध्यम एषो भवेदपन्यासः । गान्धारादेिन्यासाः षड्जविर्हीनं च षाडवं विद्यात् । সাল: नन्दहोराली–मेलरागः (हरिकाम्भोजीमेलजन्यः) (आ) स ग म ध नि स . (अव) स नि ध म ग रेि स . नन्दा-प्राकृते द्विपदं विषमा-चतुर्मानिक एक: पञ्चमानेिक एक: चतुमांत्रेिक एक: । समा-द्वौ चतुर्मात्रिकौ ज ल ग। —ল্পনি धैवतस्य प्रथमा श्रुतिः। नन्दासी-रागः - सषडूजांशग्रहन्यासा धैवतर्षभवर्जिता । निषादमन्द्रा मतारा नन्दासीनामती हेि सा ॥ -मूर्छन। नान्दीति नमान्तरमप्यस्या दृश्यते। नारदादिमते नन्द्यावर्तग्रामे प्रथमा मूर्छना । नारदाद्य इतेि नारदीयशिक्षाकार:, वादेिमत्तगजाङ्कुराकारेणोच्यते । नन्द्यावर्तोद्भवे प्रामे मूछा याति यदादिजः खरो नन्दीति सा नाम मूर्छनां भरतोऽब्रवीत् ॥ वादिमत्तः नन्द्यावर्तम्न-देशीस्थानम् वर्धमानख पदयोरन्तर्र चेन्षडङ्कुलम्। द्वादशाङ्गुलमानं वा नन्द्यावर्त तदुच्यते ॥ –अङ्कुलेभूषणम् ऋज्वायतचतुष्कोणक्रमोन्नतनिवेशिभिः। वत्रै: मध्यगमाणेिकेर्नन्द्यावर्ताङ्गलीयकम् । सोमेश्वरः नन्द्यावर्तः-ग्रामः आमशब्दे द्रष्टव्यम्। नभावमध्य-मेलरागः (धर्मवतीमेलजन्यः) (आ) स रेि म प नि स . (अव) स नि म ग रेि स . । नभोमणिः-मेलरागः (नवनीतमेळजन्यः) (आ) स रेि ग रेि म प स . (अव) स नि ध प म ग रे स. नमनिका–देशीलस्याङ्गम् अङ्कुर्ना यत्न पाखख प्रयासव्यतिरेकता नमर्न स्यात्प्रयोगेषु दुष्करेष्यपि सातदा मता नमनिका धीरै: सभ्यानन्दविवर्धनी ॥ नम्रः-बाहुः मनाग्वक्रीकृतो नम्रः स्तोत्रे माल्याद्वेिधारणे । প্লবীন্ধ: नयः-नाट्यालङ्कारः - नीतेिनैय: । यथा-विनीतवेषेत्यादेि दुष्यन्तवाक्यम् । सागरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/170&oldid=157803" इत्यस्माद् प्रतिप्राप्तम्