एतत् पृष्ठम् अपरिष्कृतम् अस्ति

—সুন: धैवतस्य द्वितीया श्रुतिः। नर्तननिर्णयः पण्डरीक विट्टलेन विरचितः । क्री. १५८० सितनसम्प्रधाय: बूमोऽधुना सम्प्रदायशास्रमेलनमुच्यते । अङ्गप्रत्यङ्गदृष्टधादेिस्थानचारीप्रचारतः । यान्युक्तानि पुरा तेषां करणानां कचित्कचेिन्। मेलनं देशरीत्या च नानाभङ्गीव्यवस्थया ॥ विद्वत्कविकलानाथस्तौर्यत्रितयतत्वधी: । वक्ति व्यक्तं हेि देवेन्द्रः सम्प्रदाये मनोरमम् । तत्र पुष्पाञ्जलेिः पूर्वे मुखचाली ततःपरम् । रागवाक्यानुगशब्दनृतं शुद्धगतिस्तदा ॥ रूपाणि च तथा ध्वाढः शब्दचालेिरतःपरम् । सड़ादिशब्दनृतं च शब्दव्याजापनर्तनम् ॥ ततः सूडादिगीतानां तदर्थाभिनयोचितम । नृत्ते नानाविधे गीतप्रबन्धानां च नर्तनम्। चिन्दुनृत्तं दृरूनृत्तं कन्द्राख्यमतः परम् ।। ततो द्रपद्र्सई च नृत्तमेष क्रमोऽत्रहेि । पाल्कुर्कि-सोम: नतंराग:-ग्रामराग: श्रृङ्गारहस्ययोगेंयो नर्तरागी मनीपिभिः । दुर्गशक्तिरिमं प्राह धस्य त्रिश्रुतितावक्षात्। षड्जग्रामेण संबन्धै धैवतीजातिहेतुतः॥ -रंग: সমন্থ गान्धारसमोपेत: । मध्यमया सञ्जातो विज्ञेयो नर्तरागस्तु ॥ पञ्चमांशो मध्यमान्तो मध्यमाजातिसंभवः। । नर्तरागतु विज्ञेयो दुर्वेळद्विश्रुतिखरः॥ नर्तिका-(नाट) रागः प्रहांशन्यासषड्जा स्यात् भाषा नागुलनर्तिका वाग्भेदनं भेदरूपं क्रियाभेदनमेवच । वाग्भयं भयरूपी च चेष्टाभयकरं तथा ॥ वाग्मीत्यपरसैयोगी वेषभीत्यपराश्रथी । चेष्टा भयान्यसंयोगीत्येवमष्टादशात्मकम् ॥ नर्मगर्भे:–कैशिक्यङ्गम् विज्ञानरूपशोभा धनादिभिर्नायको गुणैर्यत्न प्रच्छन्नं व्यवह्रते कार्यवशान्नर्मगर्भोऽसौ । पूर्वथितौ विपस्नेत नायको यत्न चापरतिधेन्। तमपीह नर्मगर्भ विद्यान्नाट्यप्रयोगेषु । सर्वेश्वरः भरतः श्रृङ्गारोपयोगिभिः विज्ञानाद्यैः प्रच्छन्नं यत्न नायक आास्ते नवसमागमसिद्धये स नर्मगभै: i नर्मोपयोगिनो विज्ञानाद्वा गर्भीकृता इव प्रच्छन्नतया यत्रेति। यथा प्रच्छन्नरूपो नायक सङ्केतस्थानं गच्छति अभेिनवः यत्र प्रच्छाद्यात्मनो रूपं तत्कायैनिष्पत्तये स्थीयते नर्मगर्भेः। नरवहनदत्तः प्रभावतीवेषमास्थाय मदनमञ्जुक प्राप्तवान्। सागरः नर्मदा-मेलरागः ( नमनारायणीमेलजन्यः ) (आ) स रेि ग म ध नि स . (अव) स नि ध प म ग रि स . नर्मद्युतिः-प्रतिमुखसन्ध्यङ्गम् दोषप्रच्छादनार्थे तु हालॆ नर्मद्युतिः स्मृता। रतिनैर्मकृता चैव द्यतिरित्यभिसंहिता । इति पाठान्तरम्। भरतः दोषो येनोक्तेन प्रच्छाद्दयितुमेिष्यते तस्यापि ह्यस्यजनकत्वेन नर्म च सुतरां द्योतितं भवतीति नर्मद्युतिः । यथा-रत्नावल्यां द्वितीयेऽङ्के वेिदूषकः चतुर्वेर्दी ब्राह्मण इव ऋचः. पठितुं प्रवृत्ता इत्यभिहिते राज्ञा नावधारितम् । ततो विदूषक: दुलैभजनानुराग इति पठति। अत्र हि मौख्यात्कोपं छादयितुं दुर्लभंजनेत्यादिवाक्यं राज्ञो ह्यस्यजननम् । तत्र नर्मवद् द्योतितं भवति । अभिनवः । अन्ये तु नर्मजां धृतिं नर्मद्युतिमाहुः। यथा - सागरिकाया: इदानीमपि न विरमसीति, वाक्यम्। इदमङ्गे कामप्रधानरूपकेषु प्रयोज्यम्। মঞ্জ বাসস্বন:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/171&oldid=157804" इत्यस्माद् प्रतिप्राप्तम्